Book Title: Uttaradhyayan Sutram Part 04
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 221
________________ Shri Mahavir Jain Aradhana Kendra उतराध्य घन सूत्रम् ॥१०७८ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षमापन क अने कपालमा जे 'दासीपति' एवा चार अक्षरो चिन्हित कर्ता हता ते ढांकवा माटे तेने मस्तके सोनानो पट्ट बन्यो अने तेनो देश तेने पाछो सौंप्यो. ते दिवसथी राजाओने माथे सुवर्णपट्ट बन्धाय छे, मुकुट बांधवानुं तो ते पहेलांथी चायुं वतुं हतुं, वर्षा रात्रीओ बीती त्यारे उदायन राजा त्यांथी सीधाव्या. अहीं राजानो पडाव घणो वखत रह्यो तेथी जे जे वेपारी अ आवीने वेपार रोजगार करता हता ते बधा अहज स्थिति करी रही गया. आ स्थान दश राजाओए मळोने बसावेलु होवाथी तेनुं दशपुर नगर एवं नाम पडी गयुं. अन्यदा स उदयनराजा पौषशालायां पौषधिकः पौषधं प्रतिपालयन् विहरति पूर्वरात्रसमये च तस्यैतादृशोऽभिप्रायः समुत्पन्नः, धन्यानि तानि ग्रामाकरनगराणि यत्र श्रमणो भगवान् श्रीमहावीरो विहरति, राजगृहेश्वरप्रभृतयो ये धन्यस्ते श्रमणस्य भगवतः श्रीमहावीरस्पांतिके केवलिप्रज्ञप्तं धर्म शृण्वंति, पञ्चाणुतिकं सप्तशिक्षाव्रतिकं द्वादशविधं श्रावकधर्मे च प्रतिपद्यते, तथा मुंडी भूत्वाऽगारादनगारितां व्रजति ततो यदि श्रमणो भगवान् श्रीमहावीरः पूर्ण चरन् यदीहागच्छेत्, ततोऽहमपि भगवतोंनिके प्रव्रजामि उदायनस्यायमध्यवसायो भगवता ज्ञातः. प्रातश्चम्पातः प्रतिनिष्क्रम्य वीतभयपत्तनस्य मृगवनोद्याने भगवान् समवसृतः तत्र पर्षन्मिलिता, उदायनोऽपि तत्रातो भगवदंति धर्मं श्रुत्वा दृष्टश्चैवमवादीत्. स्वामिन्! भवदंतिकेऽहं प्रब्रजिष्यामि परं राज्यं कस्मैचिद्ददामीत्युक्वा भगवंतं वंदित्वा स स्वगृहाभिमुखं चलितः, भगवतापि प्रतिबंधं मा कार्षीरित्युक्तं ततो हस्तिरत्नमारुह्यादायनराजा स्वगृहे समायातः तत उदायनस्यैतादृशोऽध्यवसायः समुत्पन्नो यद्यहं स्वपुत्रमभीचिकुमारं राज्ये स्थापयित्वा For Private and Personal Use Only भाषांतर अध्य०१८ ॥१०७८ ॥

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246