Book Title: Uttaradhyayan Sutram Part 04
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्ययन सूत्रम् ॥१०७५ ॥
龍
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माणसोये छेटेथी जोड़ने क' के 'प्रतिमा तो छे. पण उपरनां पुष्प करमाइ गयां छे.' राजाए पोते जड़ने प्रतिमा जोइ त्यारे करमायेला पुष्प उपरथी जायं के ए प्रतिमा नथी किंतु एने ठेकाणे बीजी प्रतिमा सूकायेली छे.' राजाए खिन्न थइने चन्डभयोतने दूत मोकली कवरात्र्यं के-'मारे दासीनु कंइ काम नथी पण प्रतिमा सत्वर मोकली दीयो.' दूते पाछा आवीने कछु के 'चण्ड मूर्ति पाछी आपतो नथी.' आ सांभळी उदायन राजाये तरतज पोतानु सैन्य तैयार करावी ज्येष्ठ मासमांज उज्जयनी भणी प्रयाण करी चाल्या ज्यां मरुदेश (मारवाड) मां सेना आवी त्यां जळ न मळवाथी तृषातुर थयेली सेना व्याकुल थबा लागी. त्यारे राजाह प्रभावती देवg fचन्तन करतां तेणे आवीने त्रण तळात्र करी आप्यां तेमां जळ पुष्कळ मळवाथी सैन्य स्वस्थ थ.
क्रमेणोदायनराजोज्जयिनीं गतः कथितवांश्च भो चंडप्रयोत ! तव मम च साक्षायुद्धं भवतु, किं नु लोकेन मारितेन ? अश्वस्थे वा स्वा मया य युद्धमंगीकर्तव्यं चंडप्रद्योतेनोक्तं रथस्थेनैव त्वया मया च योद्धव्यं, प्रभाते चंडप्रद्योतः कपटं कृतवान् स्वयमनलगिरिहस्तिनमारुह्य संग्रामांगणे समाया : उदायनस्तु स्वप्रतिज्ञानिर्वाही रथारूः संग्रामांगणे समागतः तदानीमुदायनेन चंडप्रथोनस्योक्तं त्वमसत्यप्रतिज्ञो जातः, कपटं च कृतवानसि तथापि तव मत्तो मोक्षो नास्तीति भणित्वोदायनेन रथो मंडल्यां क्षिप्तः, चंडप्रयोतेन तत्पुष्टावनलगिरिहस्ती वेगेन क्षिप्नः म हस्ती यं यं पादमुत्क्षिपति, तं नमुदायनः शरैर्विध्यति यावद्धस्ती भूमौ निपतितः, तत्स्कंधात
बद्धः, तस्य च ललाटे मम दासीपतिरित्यक्षराणि लिखितानि तत उदयनराज्ञा चंडपोतदेशे स्वाधिकारिणः स्थापिताः, स्वयं तु चंडप्रद्योतं काष्टपिंजरे क्षित्वा सार्धं च नीत्वा स्वदेशप्रति चलितः सा प्रतिमा तु तनो
For Private and Personal Use Only
現光明王兆龍"
भाषांतर
अध्य०१८
॥ १०७५ ॥

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246