________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्ययन सूत्रम् ॥१०४३ ॥
北北峰
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिना भणिता भो जैनाचार्याः ! यो यदा ब्राह्मणो वा क्षत्रियो वा राज्यं प्राप्नोति, स तदा पाखंडिभिरागत्य दृष्टव्यः इयं लोकस्थितिः, ग्रतो राजरक्षितानि तपोधनानि भवंति यूयं पुनः स्तब्धाः सर्वपाखंडदूषका निर्मर्यादा मां निंद, अतो मदीयं राज्यं मुक्त्वाऽन्यत्र यथासुखं व्रजन ? यो युष्माकं मध्ये कोऽपि नगरे भ्रमन् द्रक्ष्यते स मे बध्यो भवि यति सुव्रताचार्यैरुक्तं राजन्नस्माकं राजवर्धापनाचारो नास्ति, तेन वयं त्वपनकते नायाताः न च वयं किंचिनिंदामः, किंतु समभावास्तिष्ठामः ततः स रुष्टः प्रतिभणति यदि श्रमणं सप्तदिनोपर्यहं दक्षिष्ये तमहमवश्यं मारयिष्यामि नात्र संदेह:.
अहीं घणक शिष्योबडे परिवारित ते सुव्रताचार्य वर्षांरात्र = चोमासामां= स्थिति करवा माटे हस्तिनागपुरना उद्यानमां पधार्या. आ खबर विरोधी मंत्री नमुचिए जाण्या एटले तेणे अवसर साधी राजा पासे विज्ञप्ति करी के 'आपे पूर्वे आपका कबूल करेल वरदान मने आजे आपो' चक्रीए कछु के-'मरजी प्रमाणे मागी ल्यो.' नमुचि बोल्यो- 'हे राजन् ! मारे देवोक्त विधिथी यज्ञ करवानी इच्छा छे. माटे मने आपनुं राज्य आपो.' चक्रीए नमुचिने पोताना राज्य उपर अभिषिक्त करी पोते पोताना अंतपुरमां प्रवेश करी त्यांन स्थिति करी. नमुचि तो यज्ञवाट स्थाने आवी यागनिमित्ते दीक्षित थयो, आ नमुचि राज्याभिषिक्त भयो तेने वर्धापन आपका जैन यति सिवाय बीजा सर्वे लोको आवी गया, त्यारे नमुचिए सर्व लोक समक्ष कछु के- सर्वे लोको मने वर्धापन आपना आवी गया पण जैन यतिओ कोड़ पण आध्या नहिं आवु छल रची आचार्योने तेडाव्या आचार्यो आव्या तेने नमुचिए - 'हे जैनाचार्यो ! जे कोइ ब्राह्मण क्षत्रिय राज्य पामे त्यारे तेने सर्वेष आवीने सन्मानवो जोइए एत्री लोक स्थिति छे
For Private and Personal Use Only
भाषांतर
अध्य०१८ ॥१०४३॥