Book Title: Uttaradhyayan Sutram Part 04
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 205
________________ Shri Mahavir Jain Aradhana Kendra www.kcbabirth.org Acharya Shri Kailassagarsuri Gyanmandir भाषांतर उत्तराध्य यन सूत्रम् ॥१.६२॥ अध्य०१८ ॥१० टेड शकाशे. आम धारी ते बन्ने सोनी पासे आवी. कुमारनन्दी भणति के भवत्यौ ? कुतः समायाते? ते आहतुरावां हासाग्रहासादेव्यो, तदुपमोहितः कुमारनंदी सुवर्णकारस्ते देव्यौ भोगार्थ प्रार्थितवान्. ताभ्यां भणितं यद्यस्मद्भोगकार्य तदा पंचशैलदीपं समागच्छेः. एवं भणित्वा ते देव्यावुत्पतिते, गते च स्वस्थानं. अथ स राज्ञः सुवर्ण दत्वा परहं वादयतिस्म, कुमारनन्दीसुवर्णकारं यः पंचशैलदीप नयति तस्य स धनकोटिं ददाति. एकेन स्थविरेण तत्पटहः स्पृष्टः, कुमारनंदिना तस्य कोटिधनं दत्तं. स्थविरोऽपि तद्धनं पुत्राणां दत्वा कुमारनन्दिना सह यानपात्रमारूढः समुद्रमध्ये प्रविष्टः, यावरे गतस्तावदेकं वर्ट दृष्टवान , स्थविर उवाच तस्य वटस्याधो वाहनं निर्गमिष्यति, नत्र जलावतोंऽस्तीति वाहनं भक्ष्यति, त्वं त्वेतवटशाखामाश्रयः, बटेऽत्र पंचशैलद्वीपाद्भारंडपक्षिणः समायास्यंति, संध्यायां तच्चरणेपु स्वं वपुः स्ववस्त्रेण दृढं यध्नीयाः, ते च प्रभाते इस उद्दीनाः पञ्चशैलं यास्यंति, त्वमपि तैः समं पंचशैलं गच्छेः, स्थविरेणैवमुच्यमाने तबाहनं वटाधो गतं. कुमारनंदिना वटशाखाबलंवनं कृतं, भग्नं च तद्वाहनं. कुमारनन्दी तु भारंडपक्षिचरणावलम्बेन पञ्चेशले गतः. सोनीए पूच्यु के तमे घे कोण छो ? अने क्याथी आवो छो? ते बोली के अमे हासा तथा प्रहासा वे देवीओ छइए आ बन्नेना रूपथी मोहित थयेल कुमारनन्दी सोनीए तेओनी पासे भोगमार्थना करी त्यारे बनेए का के-जो अमारी साथे भोगविलास करवा होय तो पश्चशैलीद्वीप स्थान छे त्या आवद्यु; आटलु बोली ते बेय देवीओ आकाशमा उडीने पोताने स्थाने गइ पछी सोनीए राजाने सुवर्ण आपी गाममा पटह (पडह) वजडाव्यो के-कुमारनन्दी सोनीने जे पञ्चशैलद्वीपे लइ जाय तेने एक कोटि धन आपशे. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246