Book Title: Uttaradhyayan Sutram Part 04
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्यपन सूत्रम् ॥१०३४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
महापद्मे पोतानी मानी परम अधृति=मननी उतावळ= जाणीने पोते कोइने खबर न पडे तेम नीकली गया. परदेश जतां वचमां मोटा जंगलमा प्रवेश कर्यो त्यां फरतां फरतां एक तापसने आश्रये आवी चड्या, त्यांकणे तापसोए सत्कार करी सन्मानथी राख्या. इतश्व चंपायां नगर्यो जनमेजयो राजा परिवसति, स च कालनरेन्द्रेण प्रतिरुद्धः, ततो महान् संग्रामो बभूव जनमेजयो नष्टः, तस्यतिः पुरमपीतस्ततो नष्टं. जनमेजयस्थ राज्ञो नागवतीनाम भार्या, सा मदनावली पुत्र्या समं नष्टा, आता तं तापसाश्रमं समाश्वासिता कुलपतिना तत्रैव स्थिता. कुमारमदनाबल्योः परस्परमनुरागो जातः कुलपतिना तन्मात्रा च तयोः परस्परमनुरागो ज्ञातः कुलपतिना नागवत्या मात्रा च भणिता मदनावली, यथा पुत्रि ! त्वं किं न स्मरसि नैमित्तिकवचनं १ यथा चक्रवर्तिनस्त्वं प्रथमपत्नी भविष्यसि ततः कथं यत्र तत्रानुरागं करोषि ? कुलपतिनापि कुमारस्य विसर्जनार्थमुक्तं, कुमार ! त्वमितो गच्छ ? तदानीं त्वरितमेव ततो निर्गतः कुमार एवं मनोरथं चकार यथाहमेतस्याः संगमेन भरताधिपो भूत्वा ग्रामाकरनगरादिषु सर्वत्र जिन भवनानि कारयिष्यामीति. भ्रमन कुमारोऽथ प्राप्तः सिंधुनंदनं नाम नगरं तत्रोद्यानिकामहोत्सवे नगरान्निर्गता नरनार्यश्च विविधक्रीडाभिः कडंति,
आ तरफ चंपानगरीमां जनमेजय राजा राज्य करता हता तेना उपर काल नरेन्द्रे चडाइ करी, ए बन्नेनुं महोहुं युद्ध थ मां जनमेजय नाठो अने तेनुं अंतःपुर पण आम तेम नासी गयुं जनमेजय राजानी नागवती नामनी भार्या पोतानी मदनावली नामनी पुत्रीने लइने भागी नीकळेली ते आ तापसाश्रममां आवी चडी, तेने कुलपति = ए आश्रमस्वामीए आश्वासन आपी त्यां राखी. अत्रे कुमार महापद्म तथा मदनावलीने परस्पर प्रेम थयो ते कुलपतिए तथा मदनावलीनी मा नागवतीए पण जाण्यं त्यारे
For Private and Personal Use Only
भाषांतर अध्य०१८
॥१०३४॥

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246