________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्यवन सूत्रम् 1183011
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सयं गेहं परिचज्ज | परगेहंसि वावडे | निमित्तेन य वबहरई । पावसमणित्ति बुचई ||१८||
( सय गेहं०) जे पोतानुं घर छोड़ने पर घरमां व्यावृत थाय. तथा निमित्त सामुद्रिकादिकवडे व्यवहार करे ते पापभ्रमण कहेवाय. १८ व्या०यः पुनः स्वयं स्वकीयं गृहं परित्यज्य दीनां गृहीत्वा पूर्वमेकं त्यक्त्वा परस्यान्यस्य गृहस्थस्य गृहे परगृह व्यामियते, आहारार्थी सन् तत्कार्याणि कुरुते पुनर्यो निमितेन शुभाशुभकथनेन व्यवहरति द्रव्यमर्जयति, अथवा गृहस्थादिनिमित्तं व्यवहरति क्रयविक्रयादिकं कुरुते, स पापश्रमण इत्युच्यते ॥ १८ ॥
जे पोतानां धरनो परित्याग करीने एटले दीक्षा ग्रहण करी पोतानुं घर तज्या पछी पाछो पर अन्य गृहस्वना घरमा व्यावृत थाय अर्थात् आहारार्थी थइ तेनां कार्य कर्या करतो होय तेमज जे निमित्त एटले शुभाशुभ कथन करी व्यवहरतो होय द्रव्य उपार्जन करे छे अथवा गृहस्थादिकने निमित्ते व्यवहरे अर्थात् क्रयविक्रयादि करे ते पापश्रमण एम कहेवाय छे. १८
सन्नाइविड जेम | निच्छइ सामुदाणियं । गिहिनिसि च बाहेर पावसमणित्ति वुच्चई ॥ १९ ॥ (सन्नाइ० ) स्वक्षाति = पोताना बंधुओर आपेल पिंड - भिक्षाने जमे अने सामुदायिक-घणांने घरेथी मलती भिक्षा न इच्छे तथा गृहस्थाने त्यां निषद्या-पलंग वगेरे उपर बडी बेसे ते पापभ्रमण एम कहेवाय छे. १९
व्या० यः पुनः स्वज्ञातिपिंडे स्वागबंधुभिर्दतमाहारं भुंक्ते, रागपिंडं भुंक्ते इत्यर्थः पुनर्यः सामुदायिकं, समुदाये भवं सामुदायिकं गृहाद् गृहाद् गृहीत भैक्ष्यं नेच्छति न वांछति, पुनयों गृहिनिषयां, गृहिणो निषया गृहिनिषद्या, गृहस्थस्य गृहे गत्वा पल्यंका दिकं वाह्यत्यारोहयति, मंचमंचिकापीठिकादिषु तिष्ठतीत्यर्थः, स पारश्रमण उच्यत इति. १९
For Private and Personal Use Only
भाषांतर अध्य०१७ ॥ ९३० ॥