________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्ययन सूत्रम् ॥१.२०॥
भाषांतर अध्य०१० ॥१.२०॥
उदरे वजयुध नामे पुत्र थइने अवतो. अहीं वळी श्रीविजय जीव पण देवायुष्य अनुपालन करी तेनाज पुत्ररूपे उत्पन्न थयो तेनुं नाम सहस्रायुध प्रतिष्ठित थयु. एक समये वजयुध पौषधशाळामां स्थित इतो देवेन्द्रे तेनी प्रशंसा करी के-'आ वायुध देव के | दानव कोइथी धर्मथी चलित करी शकाय तेम नथी.' ते पछी एक देव आ प्रशंसामा श्रद्धा न बेसतां पोते पारेवांनुं रुप विकुर्वीने भयभ्रांत बनी वज्रयुधने आश्रये गयो, अने 'हे बज्रयुध! मने तारुं शरण हो.' आम मनुष्य वाचाथी बोल्यो. वज्रयुधे तेने शरण आपी पोतापासे ते पारेवाने राख्यो तेटली वारमा त्यां एक लावक पक्षी आवीने बोल्यो के-'हे महासत्व ! ए पारावत भूखथी पीडाता मने आज मल्यो माटे एने मूको द्यो, अन्यथा मारु जीवित नथी.' आ तेनुं वचन सांभळी बज्रयुधे का शरणागत आपी देवो योग्य नथी, तेम तने पण आम करवु उचित न कहेवांय; कारण के
हतूण परप्पाणे । अप्पाणं जो करेइ सप्पाणं | अप्पाणं दिवसाणं । कए स नासेइ अप्पाणं ॥१॥ यथा जीवित तव प्रियं, सर्वेषामपि जीवानां तथैवास्ति, एनं भयभ्रांतं दीनं व्यापादायतुं तव न युक्तं, धर्म कुरु ? पापं मुंच ? लावकः प्रतिभणति, राजन्नहं बुभुक्षितः, न मे मनसि धर्मस्तिष्टति, ततः पुनरपि भणितं राज्ञा, भो महासत्व ! यदि बुभु. क्षितस्त्वं ततोऽन्यत्तव मांसं ददामि. लावकः प्रतिभणति, स्वयं व्यापादितजीवमांसाश्यस्म्यहं, न च रोचते मह्य परव्यापादितमांसं. राज्ञा भणित, यावन्मात्रेण मांसेन पारापतस्तुलति, तावन्मानं मांस ददामि. सोऽप्यवदत् , यदि त्वं स्वदेहादुत्कीर्य मांस ददासि तदाहं तं मुंचामि. तद्राज्ञा प्रतिपन्नं. ततस्तुष्टो लावकः, राज्ञा च तुलानायिता, एकस्मिन् पाचे पारापतो गुरुतरो देवमायया भवति, राजा पुनः पुनरुकृत्योत्कृत्य स्वदेहमांसमन्यत्र क्षिपति, तं दृष्टा राजलोकः
For Private and Personal Use Only