________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर
अध्य०१८
॥९३९॥
श्रितः सन् , पिंडस्थपदस्थरूपस्थरूगतीतादिकं ध्यायन , अथवा धर्मध्यानमाश्रितः सन् राजानं संयतभूपंप्रति न निमंउत्तराध्य- त्रयति न जल्पयति: ततस्तस्मात्कारणान्मुनेरभाषणाद्वाजा भयदुनो भयभ्रांनोऽभूत्, इति वक्ति च. ॥९॥ पन सूत्रम् ज्यारे राजाए मुनिनां चरण वांद्या ते पछी ते भगवन्-ज्ञानातिशययुक्त अनगार साधु गनाडे ध्यानांश्रित थइने एटले पिंडस्थ, ॥९३९BE
पदस्थ; रूमस्थ, तथा रूपांतीत; इत्यादिक ध्यान करता, अथवा धर्मध्याननेज आश्रित रही राना-संयत भूपति पति कंइपण बोलता नथी. ते उपरथी-मुनिए कंइ भाषण न कर्य तेथी राजा भयद्रुत भयथी भ्रांत बनी आम बोल्यो. ९
_संजा ओ अहमस्सीति । भयवं बाहराहि मे ॥ कुद्धे तेएण अणगारे । दहिज नरकोडिए ॥ १०॥ | [सजओ०] हु संयत राजा हूं, हे भगवन् ! मारी साथै बोलो क्रुद्ध अनगार पोताना तेजवडे रिसमुदायते बळी नाखे. १०
व्या-किं वक्ति ? तदाह-राजा मनस्येवं जानातिस्म अयं माधुर्मा नीचं ज्ञात्वा किंचिद्विरूपं त्वरितं मा कुर्यात तस्मात् स्वकीयं नृपत्वं स्वनामसहितमवादीदिति भावः. हे भगवन्नई संयतो राजास्मि, इति हेनोहे भगवन् ! मे व्याहर! मां जल्पय ? हे स्वामिन् ! भवादृशः साधुः क्रुद्धः सन् तेजसा तेजोलेश्यादिना नरकोटिं दहेत्, तस्मात् स्वामिना क्रोधो न विधेयः ॥१०॥
ते शुं बोल्यो ? ते कहे छे. राजाए मनमा एम जाण्यु के आ साधु मने नीच जागीने कई उतावळे अबढुं न करी नाखे तेथी पोतार्नु नाम दइने बोल्यो. हे भगवन् ! हु संयत नामनो राजा छ एटला माटे मने कहो पारी साथे बोलो; हे स्वाभिन ! तमारा जे यो साधु क्रुद्ध थाय तो पोताना तेजवडे तेजोलेश्याना सामर्थ्यथी नाकोटिने दहेबाळी दीये. माटे स्वामीए क्रोध न करवो. १०
For Private and Personal Use Only