________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथात्र भरतचक्रिणः कथाउत्तराध्यन
अयोध्यायां नगयों श्रीऋषभदेवपुत्रः पूर्वभव कृतमुनिजनवैयावृत्त्यार्जितचक्रिभोगः प्रथमचक्री भरतनामास्ति. नस्य३ भाषांतर यन सूत्रम् JE नवनिधानानां चतुर्दशरवानां द्वात्रिंशत्महस्त्रनरपनीनां द्विसप्ततिसहत्रपुरवरागां षण्णवतिकोटिग्रामाणां चतुरशीति- अध्य०१८
BE शतसहस्रहयगजरथानां षट्ग्वंडभरतस्यैश्वर्वमनुभवतः, स्वसंपत्यनुसारेण साधर्मिकवात्सल्यं कुर्वतः, स्वयं कारिताष्टा- | ॥९६१॥
पदशिरःसंस्थितचतुर्मुखयोजनायामजिनायतनमध्यस्थापितनिजनिजवपुःप्रमाणोपेतश्रीऋषभादिचतुर्विंशतिजिनप्रतिमा३६। वंदनार्चनं ममाचरतः श्रीभरतचक्रीग: पंच पूर्वलक्षाण्यतिक्रांतानि.
____ अयोध्या नगरीमां श्रीऋषभदेवना पुत्र, पूर्वभवमां करेल मुनिजनोना वैयावृत्यवडे चक्रिभोग जेने प्राप्त थयेल छे एवा भरत JE नामे प्रथम चक्री थया. तेमने नव निधान, चतुर्दश रत्न, बत्रीस हजार नरपति, बउंतेर हजार श्रेष्ठ नगरो, छन्नु करोड गाम,
चोराशी लाख घोडा हाथी अने रथ; आवी संपत्तिवाळु छ खंड भरतनुं ऐश्वर्य भोगवता हता. तथा पोतानी संपत्तिने अनुसार समान धर्मवाळाओ प्रति वात्सल्य करता हता, अने अष्टापद पर्वतना शिखर पर एक योजन लंबाइ पहोळाइवाळा चतुरस्र प्रदेशमा जिनायतन मध्यमां पोते स्थापित करवेली श्रीऋषभादिक चोवीशे तीर्थङ्करोनी ते ते तीर्थङ्करना शरीर प्रमाणनी प्रतिमाओ® अर्चन तथा वंदन करता करतां पांच पूर्वलक्ष व्यतीत थयां.
अन्यदा महाविभूत्योदर्तितदेहः सर्वालंकारविभूषितः स भरतचको आदर्शभवने गतः, तत्र स्वदेहं प्रेक्षमाणस्यांगुलीयकं पतितं, तच्च तेन न ज्ञातं. आदर्शभित्तौ स्वदेहं पश्यता तेन पतितमुद्रिका स्वकरांगुज्यशोभमाना
For Private and Personal Use Only