________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
9
उत्तराध्यपन सूत्रम् ॥९२७||
व्या-पुनर्योऽस्थिरासनो भवति, अस्थिरमासनं यस्य सोऽस्थिरासनः, आसने स्थिर न तिष्ठतीत्यर्थः, पुनर्यः कौकुचियकः, कौकुच्यं भंडचेष्टादिहास्यमुखविकारादिकं तत्करोतीति कौकुच्चिको भंडचेष्टाकारी. पुनर्यो यत्र तत्र
| भाषांतर निषीदति, सचित्तपृथिव्यामप्रासुकभूमौ तिष्ठति. पुनरासनेऽनायुक्त आसनेऽसावधानः, स पापश्रमण उच्यते. ॥१३॥
अध्य०१७ बळी जे अस्थिरासन आसने स्थिर थइ बेसनारो न होय तथा जे कौकुच्यिक होय अर्थात् भांडचेष्टा हास्य मुखविकारादि चेष्टा BE||२२७॥ कौकुच्य कहेवाय ते करे ए कौकुचियक एटले भांड वगेरेनी चेष्टाओ करनार, बळी जे ज्यां त्यां बेसी जाय, अर्थात् सचित्त पृथिवीमां अमामुक भूमिमां बेसी जाय तथा आसनमां अनायुक्त-चीवट वगरनो एटले आसन संस्कारादिकमां असावधान रहेतो होय ते पापश्रपण एम कहेवाय छे. १३
सरयक्खपाओ सुबई । सिजन पडिलेहई ॥ संथारए अणाउत्ते । पावसमणिति बुचड़ ॥ १४ ॥ (सरयक्ख०) जे सरजस्कपाद-धूळे भरेला पगे सूइ जाय अने शय्यानी परिलेखना न करे तेमज संस्तरमा पण अनायुक्त असावधान रहे ते पापश्रमण एम कहेवाय छे. १४ ।
व्या०-पुनः स पापश्रमण उच्यते, सः कः ? यः सरजस्कपादः स्वपिति, संस्तारके रजोऽवगुंठिनचरणोऽप्रमज्यैव शेते, पुनर्यः शय्यां न प्रतिलेखयति, शय्यां वसतिमुपाश्रयं न सम्यक् प्रतिलेखयति, न प्रमार्जयति. पुनर्यः संस्तरकेऽनायुक्तः, यदा संस्तारके शेते तदा पौरूषोमभणित्वाऽविधिनाऽसावधानत्वेन शेते, स पापश्रमण उच्यते. १५
चळी ते पापश्रम कहेवाय छे के जे सरजस्कपाद-पग रजे भर्या होय एम ने एम मुवे छे, अर्थात् संस्तारकमां रजवाळा पगे,
कालाका her
For Private and Personal Use Only