________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्ययन४
| ॥३३८॥
ते बसना छेडामां लइ मलदेव नगरनी बहार नीकले छे त्यां एक यति एक मासना उपवास करी पारणा माटे भिक्षा मागवा
DEL उत्सराध्य-JI
गाममा प्रवेश करतो ईटो. मूलदेवना हृदयमां भक्ति उभरातां तेणे ए साधुने पोताना छेडामांना कुलमाषबाफेला अडद आपी यन सूत्रम् दीधा. साधुए पण द्रव्य, क्षेत्र, काळ, तथा भाव, एम चारप्रकारे विशुद्ध आहार समनी ए कुल्माषने गृहण कयाँ मूलदेवे
पण परम भक्ति भावना के॥३३८॥
धनाया खु नराण | कुम्मासा हुँति साहुपारणए ।। अथ तत्पदेशाधिष्टाच्या देव्या मलदेवस्योक्तं वत्स! एतस्या गाथाया दितीयार्धे यन्मार्गयसि तद्ददामोति. मूलदेवेन गाथाद्वितीयाधमिदं कृतं-गणिअं च देवदत्तं । दंतिसहस्स च रजं च ॥१॥ देवतया भणितमेतत्तवाचिरेणव भविष्यति.
धन्नाण. 'धन्यानां खलु नराणां कुल्माषा भवन्ति साधुपारणायैः-'धन्य जनोना कुल्माष साधुना पारणाना उपयोगमां आवे.' आ वखते ते प्रदेशनी अधिष्ठात्री देवताए का के-' हे वत्स ! ते जे आ अर्धगाथा कही तेना उत्तरार्ध थी तुं जे माग ते ते हुँ तने आपु. मूलदेवे गाथार्नु बोजु अर्थ आ प्रमाणे उच्चाधु- [गभियं०] गणिकां च देवदत्तां दतिसहस्रं च राज्यं च ॥ अर्थात् देवदत्ता गणिका, एक हजार हाथी तथा राज्य, आ गाथा सांभळी देवताए का के-थोडाज समयमां ते माग्यु ते वधुंय तने मळशे.
ततो मलदेवो वेन्नातटे गतः, देवकुट्यां सुप्तः, तत्र कार्पटिका अपि बहवः सुप्ताः संति, तेषां मध्ये
For Private and Personal Use Only