________________
Shri Mahavir Jain Aradhana Kendra
www.kobarth.org
Acharya Shri Kailassagarsuri Gyanmandie
पुनस्तथैव नृपे सुप्ते दासीपृष्टा राज्ञी कथाभाचख्यो, कस्मिंश्चिन्नगरे काचित्कन्या भृशं रूपसौभाग्यवती ह्यस्ति, ६ उत्तराध्ययन मृत्रम
तदर्थ तन्मातृपितृभ्यां त्रयो वरा आहताः समायताः, तदानीं फणिना दष्टा सा कन्या मृता, तया समं मोहादेको अध्ययन
BE वरस्तचितां प्रविष्टो भस्मसाहभूव, द्वितीयस्तस्मपिंडदाता तद्भस्मोपरि वासं चकार, तृतीयस्तु सुरमाराध्यामृतं पाप, ॥५५३॥
॥५५३|| तदमृतेन च तचिता सिक्ता, कन्यां प्रथनं वरं च सद्योऽजीवयत् , कन्याप्युत्थिता तांस्त्रीन् वरान् ददश. राज्ञी दासी | माह हे सखि! बृद्धि? तस्याः कन्यायाः को वरो युक्तः? दासी पाहाहं न वेद्मि, त्वमेव बूहि? राज्ञी पाहाय निद्रा | सामायातीत्युक्त्वा सुप्ता. द्वितीयदिनरात्रौ दासीपृष्टा सावदत् , यस्तस्याः संजीवकः स पिता, यः सहोदभूतः स | बंधुः, यो भस्मपिंडदाता स तत्पतिरिति चतुर्थी कथा.
फरीने पण एज रीते राजा मूता पछी दासीए पूछतां राणीए कथा आदरी कोइ एक नगरमा कोइ एक कन्या अति रूप सौभाग्यवती हती ते कन्याने माटे तेना मातापिताए बोलाववाथी त्रण वर आव्या तेटलामा ते कन्याने काळो नाग दंशतां कन्या Pal मरण पामी, ते कन्यामां अतिमोह पामेलो एक वर ते कन्यानी चितामा भेळो बळी मुवो अने राख थयो, बीजो वर ते राख पांसे 35 पिंडदान करी ए भस्म उपर तेणे वौस कर्यो; अने त्रीजाए देवन आराधन करी अमृत मेळव्यु. हवे ते अमृत ए कन्यानी चिता उपर Jt छांटतां कन्या तथा तेनो पहेलो वर जीवतां थयां. कन्या उठी त्यां तेणीए त्रण वर जोया आ वात करी राणीये दासीने पूछ्यु केJE हे सखि ! तुं बोली नाख के-ए कन्यानो योग्य वर कयो? दासी कहे मने मूजतुं नथी, तमेज कहो. राणी कहे आजतो रात्र घणी
| गइ छे, निद्रा आवे छे तेथी काल रात्रे कहीश, आम कही मृतां. फरी चीजे दिवसे रात्रीये दासीना पूछवाथी राणी बोल्या के
For Private and Personal Use Only