________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्य
यन सूत्रम्
॥५६७॥
兆4
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुवेली देखाडी मुनिए पूछयुं के 'शुं तें माया करी?' ते टाणे याद करीने व्यंतर बोल्यो के - 'हे मुनि नायक! ए बाबत सांभळो| क्षितिमतिष्टना राजा जितशत्रुनी आ पूर्व भवे पत्नी हती अने चित्रांगद नामनो हुं चित्राकार तेनी आ पुत्री हती पूर्वभवे अंत म | आणे मने पंचपरमेष्ठि नमस्कार दीघा तेना प्रभावथी हुं व्यंतर थयो; अने ए मरीने देवी थइ. देवी भवनो अनुभव लड़ने आ भवमां तारी पुत्री थइ ते विद्याधरे अपहरण करी आ चैत्यमां मूकी. हवे ए वासव नामना खेचरे आवास करी विवाह सामग्री भेळी करी | परणवा तैयारी करी तेटलामां कनकतेजा नामनो महोटो भाइ आवी पहोंच्यो. ते पछी बेय क्रोधे भराय दुर्धर्ष युद्धमा अन्योन्य शस्त्राघातथी मरण पाम्या, ते टाणे आ पण भाइना शोकधी दुःखित थइ गड़.
अन्यत्रार्थमायातेन मया सा दृष्टा, एतस्या बंधौ चौरे च मृते यावदिमामहमाश्वासयामि तावद्भवतोऽत्र प्राप्ताः, मया वितृष्टमियमनेन जनकेन समं मा यात्विति मयैतस्या गोपनमाया विहिता, यत्तव निराशत्वं मया तदानों कृतं तत्क्षंतत्र्यं. मुनिरुवेऽहो व्यंतर ! या त्वया तदा माया कृता स मम भवहारिणी जाता, तेन मम भवतोपकृतं, न किंचिदपराद्धं एवमुक्त्वा स मुनिर्धर्माशिषं दत्वान्यत्र विजहार अथ प्राग्भववृत्तांतं श्रुत्वा सा कन्या जातिस्मरणभागभूत्, तदा प्राग्जन्मजनकं तं व्यंतरमाह हे तात! तं पूर्वभवपति मे मेलय? व्यंतरः प्राह स ते प्राग्भवभर्ता जितशत्रु नृपतिर्देवीभूय च्युतः सांप्रतं सिंहरथो नाम राजा जातोऽस्ति स गंधारदेशे पुंडूवर्धननगराद श्वापहृतोत्र समायास्यति, स हि त्वामत्रैव सकलसामय्या परिणेष्यति यावत्स इहाभ्येति तावत्वमत्रैव तिष्ठेत्युक्वा स व्यंतरः सुराचले शाश्वतजिनविवानि नंतुं गतवान्.
For Private and Personal Use Only
भाषांतर अध्ययन ९
॥५६७॥