Book Title: Uttaradhyayan Sutram Part 02
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ नगरथी नित्य नग उपर गत आगत करवा लाग्या ते उपरथी तेनुं लोकमां नगाति नाम प्रसिद्ध थयु. उत्तराध्य-DEL
भाषांतर यन सूत्रम् २ अन्यदा तत्र नगे तं भूपं स व्यंतर एवमाहाहं मत्स्वामिनिर्देशादेशांतरं गमिष्यामि, त्वं मत्पुत्रीं स्वनगरे नीत्वेमं JE
अध्ययन९ नगं शन्यं माकार्षीः. एवमुक्त्वा स व्यंतरः स्थानांतरमगात् , नृपस्तनगे महन्नगरं व्यधात् , नगातिपुरमिति नाम ॥५७०।। कृतवान् , तत्रस्थो राजा तया राज्या सह भोगान् भुंजन सुखेन कालं निर्गमयति. तत्र राज्यं पालयतस्तस्य बहुतरः
॥५७०॥ KE कालो ययौ. अन्यदा नगातिनृपः पुरपरिसरे वसंतोत्सवं दृष्टुं जगाम, मार्गे मंजरीपुंजमंजुलमाम्रवृक्षमद्राक्षीत् , तत ३६ एका मंजरी नृपतिर्लीलया स्थकरेण जग्राह, गतानुगतिका लोका अपि तस्य मंजरीफलपत्रादिकं जगृहः, भूमिपाल:
क्रीडां कृत्वा ततः पश्चादलितस्तमाम्रवृक्ष काष्ठशेषमालोक्यैवं चितितवान् , अयमाम्रवृक्षो नेत्रप्रीतिकरो यो मया EG पूर्वमागच्छता सृष्टः, सोऽयं काष्टशेषो विगतशोभः सांप्रतं दृश्यते, यथायं तथा सर्वोऽपि जीवः कुटुंबधनधान्यदेहाal दिसौंदर्यभ्रष्टो नैव शोभा प्रामोनि, एतच्च सर्व विनश्वरं यावन्न क्षीयते तावत्संयमे यत्नः कार्यः, इति चिंतयन्नगातिः Jछ मतिबुद्धो जातः, शासनदेवीप्रदत्तवेषः संयममाददे.
एक समये ते नगमां राजा सिंहरथने ते व्यंतर एम बोल्यो के-'हवे हुं मारा स्वामीनी आज्ञाथी देशांतरे जइश तो तमें पोताने | hdनगर मारी पुत्रीने तेडी जइ आ पर्वतने शून्य करशो मां ? आटलुं बोली ते व्यंतर स्थानांतरे गयो. राजाए ते नगमा महोटुं नगर RE| वसावी तेनुं नगातिपुर नाम करी तेमां राजाए राणीनी साथे नाना प्रकारना भोग भोगवतो सुखेथी काळ गाळतो इतो, एम त्यां
For Private and Personal use only

Page Navigation
1 ... 283 284 285 286 287 288 289 290