________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
JE पोतानी पुत्रीने जोइ विचारवा लाग्या के-आ पुत्र, आ पुत्री अने आ शत्रु; त्रणेय आची अवस्थाने पाम्यां !! आ सर्व जगत् तो| उत्तराध्य-DEL
भाषांतर स्वप्न समान छे. आq ध्यान करतां दृढ शक्ति विद्याधरने जातिस्मरण (पूर्व भवर्नु भान) उपर्नु, एटले एने शासन देवीए साधु वेष | JE यन सूत्रम्
अध्ययन९ | आप्यो अने ते चारण श्रमण यति थया. ॥५६६॥
॥५६६॥ अथ स व्यंतरस्तया पुच्या सह तं श्रमणं ननाम, जीवंतीं तां पुत्री वीक्ष्य स चारणश्रमणस्तं व्यतरं नमंतIndमपृच्छत् किमिदर्मिद्रजालं मया द्रष्टाच्यंतरः प्राह तव पुत्रशत्रू मिथो वियुध्य मृतो, इयं च कन्या जीवंत्यपि मृता
दर्शिता, मुनिः प्राह कथं त्वया माया कृता? स व्यंतरः स्मृत्वैवमाह हे मुनिनायकैतत् शृणु? क्षितिप्रतिष्टनृपतेर्जितशत्रोरियं प्राग्भवे पत्न्यभवत् , चित्रांगदनाम्नश्चित्रकृतो ममैषां पुत्र्यभवत् , एतया प्राग्भवेत्यसमये मम ममस्कारा दत्ताः, तत्प्रभावादहं व्यंतरो जातः, एषापि मृता देवी जाता, देवीत्वनुभूय तव सुतात्र भवे जाता, तेन विद्याधरेणापहृत्यात्र चैत्ये मुक्ता, वासवाख्यखेचरेणावासं कृत्वा विवाहसामग्री मेलयित्वा विवाहः कतुमारब्धः, ततश्च कनकतेजनामा वृद्धभ्राता समायात. ततो दो क्रुद्धौ दुर्धर्षयुद्धेऽन्योन्यशस्त्रघातेन मरणमापतुः, असावपि भ्रातृशुचार्दिता स्थिता.
हवे पेलो व्यंतर ते पुत्री सहित आ श्रमणने नम्यो त्यारे ते पुत्रीने जीवती जोइ ते चारण श्रमणे नमता व्यंतरने पूछयु केशुं में आ बधुं इंद्र जाळ दी?? व्यंतर बोल्यो-तमारो पुत्र तथा शत्रु परस्पर युद्ध करीने मृत यया अने आ कन्या तो जीवती छतां पण
الفالفا لما لللللللل
وفي
For Private and Personal Use Only