Book Title: Uttaradhyayan Sutram Part 02
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 277
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org उत्तराध्ययन सूत्रम्ह राजा मूइ गया पछी दासीए पूछतां राणी चोल्यां के-'हे सखि ! मनुष्योने माता, पिता, तथा राजा; आ ण दुःख टाणे शरणे जवाना स्थान लोकमां कहेवाय त त्रणे आटाणे मारे पडखे छतां मारे केनुं शरण लेवू? अर्थात् त्रणेमां एके मने शरण आपी शके तेम नथी आम मनमा लावी ए ब्राह्मण बालक इस्यो; अने ए बालकना धैर्य उपरथी तथा तेनी माता पिता प्रतिनी उच्च भावना उपरथी राक्षस प्रसन्न थइ गयो. आ नवमी कथा कही. | भाषांतर अध्ययन ॥५६२॥ ॥५६२॥ एवं सा चित्रकरसुता कथाभिर्मुहुर्महुमोहयंती राजानं वशीचकार, राजा तु तस्यामेवासक्तोऽन्यासां राज्ञीनां Saनामापि न जग्राह. ततस्तस्याश्छिद्राणि पश्यत्यः सर्वा अपि सपत्न्यः परमं द्वेषं वहंते, चित्रकरसुता तु निरंतरं मध्याह्ने रहस्येकाकिनी कपाटयुगलं दत्वा गृहांतः प्रविश्य पूर्ववस्त्राणि प्रावृत्यात्मानमेवं निनिंद, हे आत्मंस्तवायं पूर्ववेषः, सांप्रतं राजप्रसादादुत्तमामवस्थां प्राप्य गर्व मा कुर्याः ? एवमात्मनः शिक्षा ददती तां दृष्ट्वा सपत्न्यो राजानमेवं विज्ञपयामासुः, हे स्वामिन्नेषा क्षुद्रा तवानिशं कार्मणं कुरुते, यद्यस्माकं वचनं न मन्यसे तदा मध्याहे स्वयं तद्गृहे गत्वा तस्याः स्वरूपं विलोकयेति. अथ भूपतिस्तासां वाक्यं निशम्य मध्याह्न तस्या गृहे गतः, सा तु तथैव पूर्वनेपथ्यं परिधायात्मनः शिक्षां ददती भूपतिना दृष्टा, सर्वाण्यपि तद्वचांसि श्रुतानि, तस्या निगर्वतां ज्ञात्वा परमं प्रमोदमवाप. स इमां पट्टराज्ञी चकार, इयं च विशेषान्मनोविनोदं चकार. आवी रीते ते चित्रकारनी पुत्री कनकमंजरीये रोज नवी नवी कौतुक उपजावे एवी कथामो संभळावी वारंवार राजाने मोह For Private and Personal Use Only

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290