________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagersuri Gyanmandie
भाषांतर अध्ययन८
॥४४७॥
उत्तराध्य
| वस्तुमा गणी शकाय. आमा 'यापनार्थ' एम कयु ते उपरथी एम अर्थ जाणवो के-जो अतिपातादिने लइ ते देह यापना नज थाय यन सूत्रम् तो न सेवे वृद्ध होय अथवा ग्लान होय तो जे ओहारथी शरीरे मुख थाय तेवा आहारने मेवे; आवो तात्पर्याय छे. १२ ॥४४७॥
जे लक्खणं च सुविणं च अंगविजं च जे पओजति ॥ न हु तैसमणा वुच्चंति । एवं आयरिएहिं अक्खाय॥१३॥ (जे) जे (लक्षण च) लक्षण विद्या सिविणं च स्वप्न शास्त्रने (अंगविजं च) अंगविद्याना शाखने (जे) जे साधओ [पाउंज ति] | वापरे छे-(ते) तेओ [समणा] मुनिओ (न हु) नथीज [बुच्चति कहेवाना (एव) ए प्रमाणे (आयरिएहि) आचार्योए फरमाव्यु छे १३ __व्या०-'हु' इति निश्चयेन ते श्रमणा न उच्यते, आचार्यरेवमाख्यातं, ते के? ये लक्षणं सामुद्रिकशास्त्रोक्त द्वात्रिंशत्प्रमाणं माषतिलकादिकं च, च पुनः स्वप्न स्वप्नशास्त्रं गजारोहणाद्भवेद्राज्यं । श्रीप्राप्तिः श्रीफलागमात् ।। पुत्राप्तिः फलिताम्रस्य । सौभाग्यं माल्यदर्शनात् ॥१॥ इत्यादि. अंगविद्यामंगस्फुरणफलशास्त्रं यथा-शिरसः स्फुरणे राज्यं । हृदयस्फुरणे सुख ॥ बाहोश्च मित्रमिलनं । जंघयो गसंगमः॥१॥ इत्यादि सर्व मिथ्याश्रुतं साधुना न प्रयोज्यमित्यर्थः. यदाह धर्मदासगणि:-जोइनिमित्तअवखर-कोउयआएसभूयकम्मेहिं ॥ कारणाणुमोयणि जे । साहुस्स तव
क्ख ओ होइ ॥ १ ॥ १३ ॥ JE अर्थ-'हु' निश्चयें ते श्रमण नज़ कहेवाय एम आचार्योए आख्यात कहेल छे के जे लक्षण सामुद्रिक शास्त्रमा कहेलां मसा,
नल, तिलक आदि वत्रीश चिन्हो, तथा स्वप्न स्वप्नाध्यायमां कडेलां-'गजारोहाद् भवेद् राज्यं श्रीमाप्तिः श्रीफलाद् भवेत् ।। पुत्राप्तिः
For Private and Personal Use Only