Book Title: Uttaradhyayan Sutram Part 02
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 263
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तराध्ययन मुत्रम् भाषांतर अध्ययन ॥५४८॥ DADODARAULARAM ॥५४८॥ م طالب لیست قیمت مناسب योऽद्य मया राजमार्ग त्वरीतमश्वं वाहयन् बालीस्त्रप्रमुखजनान् वासयन् दृष्टः स मूर्खत्वे प्रथमः पादो लब्धः, द्वितीयः पद इहत्यो राजा यः कुटुंबलोकसाहितैश्चित्रकरैः समं भितिभागं जरातुरस्य मम पितुर्ददो. तृतीयः पादो मम पिता, यो नित्यं भक्त समायाते बहिर्याति. चतुर्थस्त्वं योऽस्मिन भित्तिदेशे मल्लिखिते मयूरपिच्छे कर चिक्षेप, परमेवं त्वया न विमृष्टं यत्र सुधाघृष्टे भित्तिदेशे निराधारा मयूरपिच्छस्थितिः कुतो भवति ? एवं तस्या वचश्चातुरीरंजितो राजा तत्पाणिग्रहणवांछकः सन् तस्याः पितु समीपे स्वमंत्रिणं प्रेषयित्वा तां पार्थितवान, पित्रापि सा दत्ता, समुहूर्ते राज्ञा परिणीता प्रकामं प्रेमपात्रं बभूव, सर्वातःपुरीषु मुख्या जाता, विविधानि दृष्यानि रत्नाभरणानि चाससाद. एकदा तया मदनाभिधा स्वदासी रहस्येवं बभाषे भद्रे ! यदा मद्रतिश्रांतो भूपतिः स्वपिति तदा त्वयाहमेवं पृष्टव्या स्वा| मिनि ! कयां क्थयेति. तयोक्तमवश्यमहं तदानीं प्रश्नयिष्ये, अथ रात्रिसमये राजा तगृहे समायतः, तां भुक्त्वा रतिश्रांतो राजा यावत्स्वपिति तावता दास्येयं पृष्टा स्वामिनि ! कथां कथय ? राज्ञी प्राह यावद्राजा निद्रां प्रामोति तावन्मौनं कुरु ? प्रश्चात्वदने यथेच्छं कथा कथयिष्यामि, राजापि तां कथां श्रोतुकामः कपटनिद्रया सुष्वाप, पुनर्दास्या सांप्रतं कथां कथयेति पृष्टा चित्रकरपुत्री कथा कथयितुमारेभे, मधुपुरे वरुणः श्रेष्टी एककरप्रमाणदेवकुलमकारयत्, चतु:करप्रमाणो देनस्तत्र स्थापितः, स देवस्तस्मै चितितार्थदायको बभूव. अथ दासी प्राहकहस्ते देवकुठे चतुःकरप्रमाणो देवः कथं मातः? इति तया पृष्टे सा राज्ञी माहेमं रहस्यं तव कल्यरात्रौ कथयिष्यामि, अद्य तु निद्रा समायातीति प्रोच्य सा राज्ञी राजशय्यापुरो भूभौ सुप्ता, सा दास्यपि स्वगृहे गता, राजा मनस्येवं चिंतयामास कल्यरात्रा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290