Book Title: Uttaradhyayan Sutram Part 02
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 230
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्य पन सूत्रम् ॥५१५॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीयादभी रक्षितं पुनः कीदृशं प्राकारं ? दुःप्रधर्षिकं शत्रुभिर्दुराकलनीयं, पूर्वमिन्द्रेण प्राकारादीन् कारयित्वेत्युक्तं, तस्योतरमिदं ज्ञेयं. अधाधुना प्राकारादी संग्रामो विधेय इत्याह-- मुनिर्विगतसंग्रामः स्यात्, पराक्रमं क्रियायां वलस्फोरणं धनुः कृत्वा च पुनस्तस्य धनुषः सदा ईर्ष्यामियसमितिं जीवां प्रत्यंचां कृत्वा च पुनस्तस्य पराक्रमधनुषो धृतिं धैर्य धर्माभिरति केतनं श्रृंगमयं धनुर्मध्ये काष्टं मुष्टिस्थानं कृत्वा, तत्केतनं च स्नायुना दृढं बध्यते, इदमपि धैर्यकेतनं श्रृंगमयंधनुर्मध्यस्थकाष्टं सत्येन सत्यरूपस्नायुना पलिमंधए इति परिबध्नीयात्. पुनस्तप एवं नाराचा लोहमयो बाणस्तपोनाराचस्तेन युक्तं तपोनाराचयुक्तं, तेन तपोनाराचयुक्तेन तेन पूर्वोक्तेन पराक्रमधनुषा कर्मकंचुकं कर्मसन्नाहं भित्वा अत्र कर्मकंचुकग्रहणेन प्रबद्धकर्मवानत्मैवोद्धतः शत्रुः, स एव योधत्र्यः, तस्यैव कर्मकंचुकं कर्मसन्नाहं भेद्यमित्यर्थः कर्मणस्तु कंचुकत्वं तद्गतमिथ्यात्याविरतिकषायादयभाज आत्मनः श्रद्धानगरस्य रोधं कुर्वतो दुर्निवारत्यात्, कर्मकंचुकभेदात्तस्यात्मनो जितत्वात् जितकाशी जात एव, प्रकारं कारयित्वेत्यादि तस्य साधनता प्रोक्ता ||२२|| अर्थ-त्रण गाथा वढे इंद्रना वाक्यं प्रत्युत्तर आपे छे-भो माज्ञ! मुनि एटले जिनवचन प्रमाण करनार साधु, भव=ससारथी परि=सर्वतः मुक्त थाय छे मुक्ति सुखनो भागी बने छे. केवो मुनि? प्रथम तो श्रद्धा एटले तत्र श्रवण करवामां रुचिरूप, समस्त गुणोनी आधारभूत भगवद्वचनमां स्थिरता बुद्धिने नगर करीने, ते श्रद्धारूप नगरमां उपशम वैराग्य विवेकादिक गोपुर = दरवाजा करीने, (आटलं कथं नथी तो पण लेवानुं छे) तथा बार प्रकार तप अने सतर प्रकारना संयमने अर्गला=भोगळवाळां कमाड कल्पीने अने ते श्रद्धा नगरने क्षांतिरुपी प्राकार=कोट किल्लो =करीने, केवो गढ ? निपुण एटले धान्य जळ घास वगेरेथी भरेलो तथा ऋण For Private and Personal Use Only भाषांतर अध्ययन‍ ॥५१५ ॥

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290