________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अहीं द्विमुख राजा पण पोताना सात पुत्रो तथा लाखोनु सैन्य लइ सामे यया अने चंडप्रद्योतनुं सैन्य भगाडयुं अने राजा | उसराध्य-13
भाषांतर पन मूत्रम्
चंडप्रद्योतने रथमांथी हेठे पाडी बांधीने पोताना पुरमा लइ गया. द्विमुखराजाए आ चंदप्रद्योत राजाने पोताना महेलमां सारी रीते अध्ययन
भव्य सत्कारथी राख्या. एक समये चंडप्रद्योत राजाए द्विमुख राजाना आवासमां अत्यंत सुरूपा लावण्यवती एक कन्या दीठी, ते | JE ॥४७४|| जोइने पहेरेगीरने पूच्यु के-'राजा द्विमुखने केटला पुत्रो छ तथा केटली पुत्रोओ छे? अने हमणां जे गइ ए कोनी पुत्री?' यामिके
॥४७४॥ कयु के-आ द्विमुख राजाना पत्नी वनमाळा नामे छे तेणीए सात पुत्रोने जन्म आपेल छे. एक वख्ते राणीने विचार आव्यो के में सात पुत्रो जण्या अने रमाड्या पण एके दीकरी न जन्मी. आ मनोरथ सिद्ध करवा ते राणीए मदनयक्षनी आराधना करी,
तेवामा राणीए स्वप्नमां कल्पडुमनी कलिका दीठी, ते पछी तेणीने गर्भ रह्यो अने आ कन्या जन्मी. यक्षनी मागणी प्रमाणे एनुं मदE6नमंजरी एवं नाम राख्यु. हवे तो सर्व लोकने चमत्कार करे एवी ए यौवनावस्थामां आवी छे.
इति यामिकवचनं श्रुत्वाऽप्सरोऽधिकं च तद्रूपं दृष्ट्वा कामातश्चंडप्रद्योतश्चिंतयतीयं चेन्मम पत्नी स्यात्तदा मम जीवितं सफलं स्यात्, राज्यभ्रंशोऽपि मे कल्याणाय जातो यदियं मया दृष्टा, चेद् द्विमुखो राजेमां मह्यं दत्ते, तदाहमस्य यावजीवं सेवको भवामि, चंडप्रद्योतस्येदृशोऽभिप्रायस्तदा यामिकैख़त्वा विमुखराज्ञे कथितः, राजाज्ञया यामिकैश्चंडप्रद्योतः सभायामानीतः, द्विमुखराज्ञाऽभ्युत्थानं कृत्वा चंडप्रद्योतः स्वार्धासने निवेशितः, प्रांजलीभूय चैवं यभाषे, मत्प्राणास्तव वशगाः संति, मच्छ्यिस्त्वदायत्ताः संति, स्वं मम प्रभुरसि, अहमतःपरं सदैव तव सेवकोऽस्मि.
For Private and Personal Use Only