________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
भाषांतर अध्ययन
all॥४७८॥
हा तेणीनो पुत्र चंद्रयशा नामनो हतो, एक समये राजा मणिरथे ए मदनरेखा दीठी; तेना रुपथी मोहित थयेला राजाना मनमा एवो
JE संकल्प थयो के-'आ मदनरेखा मने केम वश थाय?' प्रथम तेणीने साधारण कृत्योथी विश्वासमा लडे पछी कामाभिलाप पण पन सूत्रमा
RE: टाणुं आव्ये तेणीने हु करावी शकीश. गमे तेवू दुष्कर कार्य पण बुद्धि बडे शुं न सिद्ध थाय?' आम विचार करीने राजाए तेणीने ॥४७८॥ पुष्प, तांबूल, वस्त्र, अलंकार; इत्यादिक पार्थो मोकलवा मांड्या. मदनरेखा तो निर्विकार मनथी पोताना जेठ मोकले छे एटले
लेबाय एम मानी स्वीकारती हती.
एकदा मणिरथस्तामेकांते स्वयमित्युवाच हे भद्रे! त्वं मां भर्तारं विधाय यथेष्टं सुखं भुंश्व? सा जगी हे गजन् ! नवघुबंधुसत्ककलत्रे मयि एतादृशं व नमरक्तं, त्वं निष्कलंकभूरिसत्यश्च पंचमो लोकपालोऽसि, एवं वदस्त्वं किं न लजसे? शस्त्राग्निविषयोगेभृत्युसाधनं बरं, निजकुलाचाररहितं जीवितं न श्रेयः, परस्त्रीलंपटाः स्वजीवितं यशश्च नाशयंति. तयैवं प्रतियोधितोऽपि नृपः कदाग्रहं न मुमोच, एवं च व्यचिंतयद्यद्यस्याः प्रीतिपात्रं मदनुबंधुर्युगबाहुापाद्यते तदेयं मम वशीभवति. अन्यदा मदनरेखा स्वप्ने पूर्णे, ददर्श, तया युगपाहवे निवेदितः, युगबाहुना कथित | तव सुलक्षणः पुत्रो भविष्यति, तस्या गुरुदेववंदनार्कदोहद उत्पन्नः, युगपाहुस्तमपूपुरत्.
एक समये मणिरथ तेणीने एकां मां पोते कहेवा लाग्यो के-'हे भद्रे! मने पोतानो भार करीने तुं यथेष्ट मुख कां न भोगवे? JE आ वचन सांभळीने ते चोली के-'हे राजन! तमारा नाना भाइनी सती स्त्री हुँ, तेमां तमे आबुं अयुक्त वचन केम बोलो छो?
لا اله الا اللقطة التفحه قيقا لقمانانی که این افراد لقمته فكانت النقطة
r nDrama
For Private and Personal Use Only