________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagersuri Gyanmandir
www.kobatirth.org
भाषांतर अध्ययन८
॥४५४॥
उत्तराध्य- अर्थ-अनगार=निथ साधु, स्त्रीयोमा गृद्धि=भाकांक्षा न करे किंतु विशेषे करी परित्याग करे. च पुनः भिक्षु, धर्मने पेशल पन सत्रम् ३६ मनोज्ञ जाणी तेमां आत्माने स्थित करे. १९ ॥४५४॥
इति ऐस धम्मे अक्खाए । कविलेणं विसुद्धपन्नेणं ।
तेरिहिति जे उ काहिंति । तेहिं आराहिया देव लोगि त्ति बेमि ॥२०॥ JE मूलार्थ-[इति] आ प्रकारे (एस) आ पूर्वे कहेलो (धम्मे) साधुधर्म (विसुद्ध पन्नेण) निर्मळनानवाळा (कविलेण च) कपिलमुनिए
(अवक्खाए) का छे. (जे) जे मनुष्यो [काहिति] धर्म करशे. तथा (तेहि) ते मनुष्योए (दुवे लोगा) बन्ने लोक (आराहिम । आराध्या गणाशे. (त्ति बेमि) प्रमाणे हु' कहु छु. २०
स्या-इत्यमुना प्रकारेणैष धर्मः कपिलेनाख्यातः कथितः, कथंभूतेन कपिलेन? विशुद्धप्रज्ञेन केवलज्ञानयुक्तेन, ये पुरुषाः कपिलकेवलिनोक्तं धर्म करिष्यंति, ते पुरुषाः संसारं तरिष्यति, पुनस्तैः पुरुषैवपि लोकावाराधितो सफलीकृतावित्यर्थः ॥ २० ॥
___अर्थ-इति=ए प्रकारे आ धर्म कपिलमुनिए आख्यात=कहो. कपिल केवा? विशुद्ध मन केवल ज्ञान सम्पन्न. जे पुरुषो कपिल adi केवलीए कहेला धर्म आचरशे ते पुरुषो संसार तरी जशे. वळी ते पुरुषोए बेय लोक आराधित कर्या=सफल कर्या, एम समजबु. २०
इत्यादिदोधकान् कपिलोक्तान् श्रुत्वा तत्र केचिचोराः प्रथमेनैव दोधकेन प्रतिबुद्धाः, केचिद् द्वितीयेन. एवं पंच
For Private and Personal Use Only