SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyanmandir www.kobatirth.org भाषांतर अध्ययन८ ॥४५४॥ उत्तराध्य- अर्थ-अनगार=निथ साधु, स्त्रीयोमा गृद्धि=भाकांक्षा न करे किंतु विशेषे करी परित्याग करे. च पुनः भिक्षु, धर्मने पेशल पन सत्रम् ३६ मनोज्ञ जाणी तेमां आत्माने स्थित करे. १९ ॥४५४॥ इति ऐस धम्मे अक्खाए । कविलेणं विसुद्धपन्नेणं । तेरिहिति जे उ काहिंति । तेहिं आराहिया देव लोगि त्ति बेमि ॥२०॥ JE मूलार्थ-[इति] आ प्रकारे (एस) आ पूर्वे कहेलो (धम्मे) साधुधर्म (विसुद्ध पन्नेण) निर्मळनानवाळा (कविलेण च) कपिलमुनिए (अवक्खाए) का छे. (जे) जे मनुष्यो [काहिति] धर्म करशे. तथा (तेहि) ते मनुष्योए (दुवे लोगा) बन्ने लोक (आराहिम । आराध्या गणाशे. (त्ति बेमि) प्रमाणे हु' कहु छु. २० स्या-इत्यमुना प्रकारेणैष धर्मः कपिलेनाख्यातः कथितः, कथंभूतेन कपिलेन? विशुद्धप्रज्ञेन केवलज्ञानयुक्तेन, ये पुरुषाः कपिलकेवलिनोक्तं धर्म करिष्यंति, ते पुरुषाः संसारं तरिष्यति, पुनस्तैः पुरुषैवपि लोकावाराधितो सफलीकृतावित्यर्थः ॥ २० ॥ ___अर्थ-इति=ए प्रकारे आ धर्म कपिलमुनिए आख्यात=कहो. कपिल केवा? विशुद्ध मन केवल ज्ञान सम्पन्न. जे पुरुषो कपिल adi केवलीए कहेला धर्म आचरशे ते पुरुषो संसार तरी जशे. वळी ते पुरुषोए बेय लोक आराधित कर्या=सफल कर्या, एम समजबु. २० इत्यादिदोधकान् कपिलोक्तान् श्रुत्वा तत्र केचिचोराः प्रथमेनैव दोधकेन प्रतिबुद्धाः, केचिद् द्वितीयेन. एवं पंच For Private and Personal Use Only
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy