________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्य-36 तस्य बालस्य सुचिरादपि 'अद्धाए' प्रभूतेऽप्यागामिनि काले 'उम्मग्गा' उन्मजनमुन्मज्जा तस्या दुर्गतेः सकाशा
भाषांतर यन सूत्रम् निःमृतिर्दुल्लहा दुर्लभा भवति, निःसरणं दुष्करं भवेदित्यर्थः ॥ १८ ॥
अध्ययन ॥४२०॥ ___ अर्थ-ततः देवत्व तथा मनुष्यत्व हार्या पछी ते मूर्ख वारंवार विविध दुर्गतिनेज पामे छे जेमांथी तेने सुचिरादपि विस्तृत
॥४२०॥ आगामिकालमां पण उन्मजा=दुर्गतिथी बहार नीकलवार्नु दुर्लभ थाय छे. १८ एवं जियं सपेहाएँ। तुल्लिया बालं च पंडियं ॥ मूलियं ते"पसंति" माणुसं जोणिमिति जे ॥१९॥ मलार्थ:-(एवं) आ प्रकारे (जि) देव मठने (सपेहाए) जोइने तथा [बालंच मखनी भने [पंडि] पंडितनी (तुलिआ) तुलना PE करीने [जे जेओ (माणुस) मनुष्य संबंधी [जोणि इंति योनिने पामे छे, [ते तेओ (मलिअं) मूळ धनने (पवेसति) पामे छे. १९
व्या-एवममुना प्रकारेण वालं मूर्ख जितं संप्रेक्ष्यालोच्य, च पुनर्वालं मूर्ख, पुनः पुनः पंडितं तत्वज्ञं तुलित्वा तोलयित्वेति विचारणीयं. इनीति किं? ते मनुष्या भूलियं मौलिकं मूले भवं मौलिकं मुलद्रव्यं प्रविशंति लभंते, ते के? ये मनुष्या मानुषं योनिर्मिति प्राप्नुवंति ते मूलरक्षकव्यवहारितुल्या ज्ञेयाः ॥१९॥ ____ अर्थः-आ प्रकारे ए बाल-मूर्खने जीतायलो जोइने, फरी बाल-मूर्खने तथा पंडितने तोलीने एटले बन्नेना गुणदोपनी मनमां तुलना करीने विचार के-जे मनुष्यो पुनः मानुष योनिने पामे छे ते मौलिक-पोतार्नु मूळ धन जाळवी शक्या तेथी मूल धन न गुमावनार वेपारी तुल्य समजवा. १९
For Private and Personal Use Only