________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
भाषांता अध्ययन८
॥४३॥
ब्राह्मणने यशा नामनी भार्याथी कपिल नामनो पुत्र थयो. आ कपिल बालक हतो तेवामांज ए काश्यप ब्राह्मण मरण पाम्यो. त्यारे उत्तराध्य- BEI पन सूत्रम्
२४ए काश्यपनो अधिकार राजाये बीजा ब्राह्मणने आप्यो. ते ब्राह्मण एक बखते घोडा उपर चढी उपर छत्र धरेलु डे ने नगरनी |
JE अंदर जतो हतो तेने जोइ कपिलनी ना यशा अत्यंत रुदन करवा लागी. ॥४३१॥
__कपिलेन पृष्टं मातः किं रोदिषि? मा प्राह वत्स! तव पितेश्या ऋध्ध्या पुरांतर्भमन्नभूत् , मृते च तव पितरि, त्वयि चाविदुषि सत्ययं तव पैथ्यं पर्द प्राप्तस्ततो रोदिमि, कपिल ऊचेऽहं भणामि, यशा प्राह हे पुत्रात्र तव न कोऽप्येतदभीत्या पाठयिष्यति, इतस्त्वं श्रावस्त्यां वज? तत्र त्वपितृमित्रं इंद्रदत्तो ब्राह्मणस्त्वां पाठयिष्यति. ततः कपिलः श्रावस्त्यां तत्समीपं गतः, तेन पृष्टं कस्त्वं? कुन आयातः? कपिलेन सर्व स्वरूपमूचे. तेन मित्रपुत्रत्वात्सविशेषं पाठ्यते, परं स्वगृहे भोजनं तस्य कारयितुं न शक्यते.
त्यारे कपिले पूज्यु के-'हे मा रुबो छो केम?' त्यारे यशा बोली के-तारा पिता आवी ऋद्धि-समृद्धि युक्त आ नगरमां विचरता हता. ते तारा पिता मरी गया अने तु रह्यो अविद्वान् तेथी आ ब्राह्मण तारा पिताना स्थानने पाम्यो ते जोइने मने रोवं आवे छे. कपिल बोल्यो-'हुँ भणु' त्यारे यशाए कहा-हे पुत्र आ गाममा आ राजमान्य ब्राह्मणनी बहीकथी तने कोइ भणाचशे नहिं माटे भणवू होय तो श्रावस्ती नगरीमा जा; त्यां तारा पितानो मित्र इंद्रदत्त ब्राह्मण के ते तने भणावशे. आ सांभळी कपिल श्रावस्ती नगरीमा इन्द्रदत्त पासे गयो. तेणे पूच्यं तु कोण छो अने क्याथी आब्या? कपिले पोतार्नु स्वरूप तथा सघळी हकीकत कही ते सांभळी तेने मित्रनो पुत्र जाणी अच्छीरीते भणावे पण तेने पोताने घरे भोजन करावी न शके.
For Private and Personal use only