________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्यपन सूत्रम्
॥४२४॥
मूलार्थ-सनियद्धम्मि सम्यक् प्रकारे (भाउए) आयुष्यने विषे (हमे कामा) आ कामभोगो (कुग्गमित्ता) कुशना अग्रभागपर रहेला
भाषांतर बिंदु मात्रज छे. (कस्स हेउ) क्या हेतुने (पुरा काउं) भाश्रीने (जोग पखेम') योगने अने प्राप्त थयेला रक्षणरूपी क्षेमने [न | संविदे) जाणतो नथी. २४
अध्ययन व्या-संनिरुद्ध संक्षिप्ते आयुषीमे प्रत्यक्षा मनुष्यसंबंधिनः कामाः कुशाग्रमात्राः संतीत्यध्याहारः, एवं सत्यपि ॥४२४|| जनः कस्य हेतुं पुरस्कृत्य कं हेतुं किं कारणमाश्रित्य योगं, च पुनः क्षेमं न संविदे न जानीते, यागं क्षेमं च कथं न जानातीत्याश्चयमित्यर्थः ।। २४ ॥
अर्थ-आ संनिरुद्ध संक्षिप्त-सांकडा आयुष्यमा प्रत्यक्ष अनुभवाता मनुष्य संधि काम-सुखाभिलाप, कुशाग्र मात्र तुल्य छे. | (एटलो अध्याहार) एम उतां जन क्या हेतुने आगळ धरीने-अर्थात क्या कारणनो आश्रय लइ योग तथा क्षेमने नथी समजता? ए आश्चर्य थाय छे. २४
इंह कामानियत्तस्स । अत्त? अवरंज्झई ॥ सुच्चा नेआउंय मग्गं । जे भुजो परिभरसँई ॥२५॥ मूलार्थ-(ह) मा मनुष्य भवमा (कामा निभट्टस्स) कामासक्त मनुष्योनो (अत्तेढे) आत्मार्थ लाभ (अवरजझइ) नाश पामे के [] | JE जे माटे (नेभाउ) न्यायी एवा (मम्ग) मुक्तिमार्गने [सोचा सांभळीने (भुजो) वारंवार (परिभस्सइ) आए थाय छे. २५ ।
व्या-इत्यत्र दृष्टांतपंचके क्रमात्-अपायबहुलत्वं १, तुच्छत्वं २, आयव्ययतो लाभं ३, हारणं ४, समुद्रजलदृष्टांतं च ५ ज्ञात्वेह नरभवे कचिद् गुरुकर्मा बीवस्तस्य कामाद्भोगसुखादनिवृत्तस्य, आत्मार्थो मोक्षोऽपराध्यति नश्यति
For Private and Personal Use Only