________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्यपन सूत्रम्
भाषांतर अध्ययन
॥४१६॥
॥४१६॥
आगळ वारंवार सहस्र गुणा समजवा. दिव्यका एटले देवसंवैधी काम-विषयो जाणवा. तेम आयुः जीवित पण सहस्रगणु जाण. मनुष्य काम अने दिव्यकाममा जेम हजारगणुं अंतर छे तेम मनुष्य आयुः तथा देवना आयुष्यमां पण सहस्रगणुं अंतर समजवान छे.१२
अणेर्गवासानउया । जो सौ पन्नओठिई ॥ जाणि जोयंति"दुम्मेहीं । ऊणे वासंसया उए ॥१३॥ | मूलार्थः-(पएणवमओ) प्रज्ञावान (जासा) जे ते प्रसिद्ध एवी (अणेगवासानउआ) अनेक नयुत वर्षांनी (ठिई) स्थिति छे. (जाणि) के |जे (दुम्मेहा) विषयी प्राणीमो (ऊणेवाससयाउए) ओच्छा आयुष्यमा (जीअंति) हारी जाय रे ॥१३॥
___व्या०-प्रज्ञावतः क्रियासहितज्ञानयुक्तस्य या स्थितिर्विद्यते, सा भवतामस्माकं च प्रतीतास्ति, तत्रस्थिती यान्यने|कवर्षनयुतानि, अनेकान्यसंख्येयानि वर्षनयुतानि येषु तान्यनेकवर्षनयुतानि, अर्थाद्यानिपल्योपमसागराणि भवंति, | अत्र प्राकृतत्वादनेकवर्षनयुता इति पुल्लिंगनिर्देशः कृतः, अथवा यत्र देवस्थितावनेकर्षनयुता यानीति ये कामा भवंति तानि सर्वाणि पल्योपमसागराणि, तत्प्रमाणान्यायूंषि दिव्यस्थितिविषयभूतानि, दुमेधसो दुर्बुद्धयः पुरुषा ऊने वर्षशतायुषि महावीरस्वामिवारके मनुष्यविषयीयंते हार्यते, दैवयोनियोग्यायुःकामसुखरहिताः क्रियते, तुच्छमनुष्यसुखलब्ध्या मूर्खा देवस्थितिसुखहीना भवंति, अत एव दुर्मेधस इत्युक्तं. दुर्दुष्टा मेधा येषां ते दुर्मेधस इति. ॥१३॥
अथ द्वाभ्यां गाथाभ्यां व्यवहारोपमामाहअर्थः-प्रज्ञावान् एटले क्रिया सहित ज्ञानयुक्त पुरुषनी जे स्थिति थाय ते तमने तथा अमने प्रतीता-जाणाता छे. ते स्थितिमा
For Private and Personal Use Only