________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्य
यन सूत्रम्
॥३८८||
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एयंमै सपेहाए । पासे समिदंसणे ॥ छिंदे ं गेहिं सिणेह च । ने' कंखे पुव्वसंथैवं ॥ ४ ॥ मूलार्थ:- (समिअद 'सणे ] - समकीतदर्शन पुरुषे (एअ] = उपर कहेलो [अट्ट ] = अर्थ [ सपेहार =पोतानी बुद्धिवडे [ पासे ] जोवो, तथा (गेहिं ) = विषयलोलुपताने (च) =अने [सिणेह] स्त्री पुत्रादिक उपर प्रेमने (छिंद) = छेदवो) तथा (पुवसंथवं ) = पूर्व संस्तव ( न कखे) - इच्छवो नहिं ॥ ४ ॥
व्या० - शमितदर्शनः शमितं ध्वस्तं दर्शनं मिथ्यादर्शनं येन शमितदर्शनः, अथवा सम्यक्प्रकारेण इतं प्राप्तं दर्शनं सम्यक्त्वं येन स समितदर्शनः, एतादृशाः संयम्येतदर्थं पूर्वोक्तमर्थनशरणादिकं 'सपेहाए' स्वापेक्षया स्वबुध्ध्या 'पासेह' इति पश्येत्, हृद्यवधारयेत् च पुनर्गेहिं गृद्धि रसतां च पुनः स्नेहं पुत्रकलत्रादिषु रागं छिंद्यात्, पुनः पूर्वसंस्तवं न कांक्षेत्, पूर्व संस्तवः पूर्वपरिचय एकग्रामादिवासस्तं न स्मरेत्. ॥ ४ ॥
अर्थ:- शमित दर्शन = शमित एटले ध्वस्त थयेल छे दर्शन = मिध्यादृष्टि जेनी एवो अथवा अमित दर्शन = एटले 'सम्' = सारा रीते 'इत' माप्त थयेल छे. 'दर्शन' समयक्त्व जेने एवो संयमी, आ अर्थने स्वापेक्षया=स्त्रबुद्धिवडे जुए= पोताना हृदयमां निश्चितरूपे धारण करे. गृद्धि-लोलुपता तथा स्नेह एटले पुत्र स्त्री आदिकने विषये जे राग होय तेने पण छेदी नाखे अने पूर्वसंस्तव पूर्वना जे एक गाममां साथै रहेनारपणुं तथा मित्रभावादि जे परिचय होय तेनी आकांक्षा न करे; अर्थात् एवी बावतोने याद पण न करे. ||४||
गवासं मणिकुंडलं । पैसवो दार्सपोरुलं ॥ सर्वमेयं चत्ता णं । कार्मरूवी भविस्ससि ॥ ५ ॥
For Private and Personal Use Only
भाषांतर अध्ययन ३ ||३८८||