Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
त्रिषष्टिशलाका
पुरुषचरिते
॥११६॥
Jain Education Inte
पञ्चाशतः कुराज्यानामेकोनायाश्च नायकः । स मध्ये भरतक्षेत्रमन्येषामपि शासिता ॥ ७२८ ॥ विनीतायां स्थितः कुर्वन्नाधिपत्यमखण्डितम् । अभिषेकोत्सवप्रान्ते, स्मर्त्तुं प्रववृते स्वकान् ॥ ७२९ ॥ षष्टिं वर्षसहस्राणि, विरहाद् दर्शनोत्सुकान् । अदर्शयन् निजान् राज्ञो, नियुक्तपुरुषास्ततः ॥ ७३० ॥ ततः कृशां ग्रीष्मकालाक्रान्तामिव तरङ्गिणीम् । म्लानां हिमानी सम्पर्कवशादिव सरोजिनीम् ॥ ७३१ ॥ प्रनष्टरूपलावण्यां, हैर्मनेन्दुकलामिव । पाण्डुक्षामकपोलां च, रम्भां शुष्कदलामिव ॥ ७३२ ॥ सोदरां बाहुबलिनः, सुन्दरीं गुणसुन्दरः । नामग्राहं स्वपुरुषैर्दश्यमानां ददर्श सः॥ ७३३॥[त्रिभिर्विशेषकम् तथाविधां च सम्प्रेक्ष्य, तां परावर्त्तितामिव । सकोपमवनीपालः स्वायुक्तानित्यवोचत ।। ७३४ ॥
किं कदाप्यस्मदीयेऽपि, सदने नौदनान्यरे ! १ । न किं लवणपाथोधौ, विद्यन्ते लवणान्यपि १ ।। ७३५ ॥ सूपकारा न किं सन्ति, तत्तद्रसवतीविदः । निरादराः किमथवा, तर्ह्यमी वृर्त्तितस्कराः १ ॥ ७३६ ॥ द्राक्षाखर्जूरमुख्यानि, खाद्यान्यपि हि नेह किम् ? । न हि किं विद्यते स्वर्णमपि स्वर्णशिलोच्चये ? ॥७३७|| किमुद्यानेषु ते वृक्षा, बभ्रुवुरवैकेशिनः ? । फलन्ति तरवः किं हि, न नन्दनवनेऽपि हि १ ।। ७३८ ।। नवा दुग्धानि धेनूनां घटोनीनामपीह किम् ? । किं नु शुष्कस्तनस्रोताः सञ्जाता कामर्गव्यपि १ ॥७३९ ॥ अथ भोज्यादिसम्पत्सु, सतीष्वपि हि सुन्दरी । न किञ्चिदश्नाति यदि, तदसावामँयाविनी ॥ ७४० ॥ आमयः कोऽपि चेदस्याः, कायसौष्ठवतस्करः । तत् किं बभूवुः सर्वेऽपि कथाशेषा भिषवराः १ ॥ ७४१|| · हेमन्तकालचन्द्रकलामिव । २ कदलीम् । ३ परावर्तितरूपामिव । ४ आजीविकाचौराः । ५ निष्फलाः | ६ कामधेनुः । ७ रोगिणी । ८ रोगः । ९ मृत्युङ्गताः । १० वैद्याः ।
For Private & Personal Use Only
प्रथमं पर्व
चतुर्थः
सर्गः
ऋषभजिन
भरतचत्रि
चरितम् ।
सुन्दरीं दृष्ट्वा
भरतस्य
चिन्ता |
॥११६॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410