Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
त्रिषष्टिशलाका
पुरुषचरिते
प्रथमं पर्व पञ्चमः
सर्गः ऋषभजिन| भरतचक्रिचरितम् ।
॥१४७॥
सुनन्दानन्दनमुनेर्गुणस्तवनपूर्विकाम् । खनिन्दामित्यथाऽकार्षीत् , खापवादगदौषधीम् ॥ ७४९॥ घन्यस्त्वं तत्यजे येन, राज्यं मदनुकम्पया । पापोऽहं यदसन्तुष्टो, दुर्मदस्त्वामुपाद्रवम् ॥ ७५० ॥ खशक्तिं ये न जानन्ति, ये चाऽन्यायं प्रकुर्वते । जीयन्ते ये च लोभेन, तेषाममि धुरन्धरः।। ७५१॥ राज्यं भवतरोबीजं, ये न जानन्ति तेऽधमाः । तेभ्योऽप्यहं विशिष्ये तदजहानो विदअपि ॥ ७५२ ॥ त्वमेव पुत्रस्तातस्य, यस्तातपथमन्वगाः । पुत्रोऽहमपि तस्य स्था, चेद् भवामि भवादृशः॥ ७५३ ॥ विषादपङ्कमुन्मूल्य, पश्चात्तापजलैरिति । तत्पुत्रं सोमयशसं, तद्राज्ये स न्यबीविशत् ॥ ७५४ ॥ तदादि सोमवंशोऽभूच्छाखाशतसमाकुलः । तत्तत्पुरुषरत्नानामेकमुत्पत्तिकारणम् ।। ७५५ ॥ ततो बाहुबलिं नत्वा, भरतः सपरिच्छदः । पुरीमयोध्यामगमत् , स्वाराज्यश्रीसहोदराम् ।। ७५६ ॥
भगवानपि तत्रैकस्तस्थौ बाहुबलिमुनिः । भूमेरिव समुद्भूतोऽवतीर्णो गगनादिव ॥ ७५७ ॥ ध्यानकतानो नासान्तविश्रान्तनयनद्वयः । निष्कम्पः स मुनिः शङ्करिव दिक्साधनो बभौ ॥ ७५८ ॥ विकिरन्तीं वह्निकणानिवोष्णान् वालुकाकणान् । उष्ण वात्यां देहेन, स सेहे वनवृक्षवत् ॥ ७५९ ॥ अग्निकुण्डमिव ग्रीष्ममध्यन्दिनरविं च सः । शुभध्यानसुधामग्नो, नाज्ञासीन्मयपि स्थितम् ॥ ७६० ॥ आशिरःप्रपदं ग्रीष्मतापात् स स्खेदवारिभिः । रजःपङ्कीकृतैः क्रोर्ड, इवाऽभात् पङ्कनिर्गतः ॥ ७६१ ॥ स प्रावृषि महाझञ्झानिलघूर्णितपादपैः । धारासारैर्गिरिरिव, नाभिद्यत मनागपि ॥ ७६२॥ विद्युत्पातेषु निर्घातकम्पितादिशिरःस्वपि । न कायोत्सर्गतो नापि, ध्यानतः प्रचचाल सः॥ ७६३ ॥ • * °लिनुपः खंता ॥ १ स्थाणुरिव । २ ग्रीष्मर्तुवातसमूहम् । ३ आमस्तकपादानम् । ५ सूकरः।
भरत-बाहुबलियुद्धम् ।
॥१४७॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org.
Loading... Page Navigation 1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410