Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
प्रथमं पर्व
त्रिषष्टि
शलाकासुरुषचरिते
१६६॥
सगे: ऋषभजिन| भरतचक्रि
चरितम् ।
प्रपन्नानशनास्तेऽपि, संहस्रा वतिनां दश । क्षपकश्रेणिमारूढाः, सर्वेऽप्युत्पन्न केवलाः ॥ ४९१ ॥ मनोवचनकायानां, योगं रुद्धा च सर्वतः । क्षणादासादयामासुः, स्वामिवत् परमं पदम् ॥ ४९२ ॥
स्वामिनिर्वाणकल्याणानिर्वाणो दुःखपावकः । अदृष्टसुखलेशानां, नारकाणामपि क्षणम् ॥ ४९३ ॥ महाशोकसमाक्रान्तश्चक्रवर्ती तु तत्क्षणम् । पपात मूछितः पृथ्व्यां, वज्राहत इवाञ्चलः ॥ ४९४ ॥ महत्यप्यागते दुःखे, दुःखशैथिल्यकारणम् । विदाञ्चकार रुदितं, न कश्चिदपि यत् तदा ॥ ४९५॥ दुःखशैथिल्यहेतुं तच्चक्रिणोऽज्ञापयत् स्वयम् । शक्रश्चकार रुदितं, महापूत्कारपूर्वकम् ॥ ४९६ ॥ अनु सङ्क्रन्दनं चक्रे, क्रन्दनं त्रिदशैरपि । समा हि समदुःखानां, चेष्टा भवति देहिनाम् ॥ ४९७ ॥ तेषां च रुदितं श्रुत्वा, संज्ञामासाद्य चयपि । उच्चैःस्वरेण चक्रन्द, ब्रह्माण्डं स्फोटयन्निव ॥ ४९८॥ रुदितेनाऽस्फुटद् राज्ञः, शोकग्रन्थिमहानपि । पालीबन्धो महास्रोतोरंहसेव महीयसा ।। ४९९ ॥ सुरासुरमनुष्याणां, रुदितै रुदितैस्ततः । त्रैलोक्ये करुणरस, एकच्छत्र इवाऽभवत् ॥५०॥ ततः प्रभृति लोकेऽपि, देहिनां शोकसम्भवे । रोदनाधा प्रववृते, शोकशल्यविशल्यकः॥५०१॥
नैसर्गिकमपि त्यक्त्वा, धैर्य भरतभूपतिः । दु:खितो विललावं, तिरश्चोऽपि हि दुःखयन् ॥५०२॥ हा तात ! हा जगद्वन्धो !, हा कृपारससागर ! । अज्ञानिह भवारण्ये, त्यक्तवानसि नः कथम् ॥५०३॥॥ अम्लानकेवलज्ञानप्रकाशेन विना त्वया । तमसीव ऋते दीपं, स्थास्यामोत्र कथं भवे ॥५०४॥ छनस्थस्येव ते मौनं, किमेतत् परमेश्वर ! ?। कुरुष्व देशनां नाऽनुगृह्णासि किममुं जनम् ॥५०५॥ * सहस्राणि दशर्षयः खंता ॥ १ महाप्रवाहवेगेन । २ रोदनमार्गः ।
ऋषभप्रभो
निर्वाणम् ।
॥१६६॥
Jain Education Intern
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410