Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ १७५ ॥
Jain Education Internation
इत्यायुषा चतुरशीतिमतीत्य पूर्वलक्षाणि मोक्षमगमद् भरतो महात्मा । शक्रेण मोक्षमहिमा विदधे च तस्य देवैः समं सपदि कन्दलितप्रमोदैः ।। ७५५ ।। स्वामिप्राग्भववर्णनं कुलकरोत्पत्तिः प्रभोर्जन्म चोहादिव्यवहारदर्शनमथो राज्यं व्रतं केवलम् । चक्रित्वं भरतस्य मोक्षगमनं भर्तुः क्रमाच्चक्रिणो
यस्मिन् पर्वणि वर्णितं वितनुतात् पर्वाणि सर्वाणि वः ॥७५६॥ इत्याचार्यश्री हेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये प्रथमे पर्वणि मरीचिभव भाविशलाकापुरुष-भगवन्निर्वाण भरतनिर्वाणवर्णनो नाम षष्ठः सर्गः ॥ ६ ॥
समाप्तं च श्रीऋषभखामि भरतचक्रवर्त्तिप्रतिबद्धं प्रथमं पर्व ॥ १ ॥
For Private & Personal Use Only
प्रथमं पर्व
षष्ठः
सर्गः
ऋषभजिनभरतचत्रि
चरितम् ।
भरतस्य
निर्वाणम् ।
1180411
www.jainelibrary.org.
Loading... Page Navigation 1 ... 406 407 408 409 410