Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 408
________________ त्रिषष्टि शलाका पुरुषचरिते ॥ १७५ ॥ Jain Education Internation इत्यायुषा चतुरशीतिमतीत्य पूर्वलक्षाणि मोक्षमगमद् भरतो महात्मा । शक्रेण मोक्षमहिमा विदधे च तस्य देवैः समं सपदि कन्दलितप्रमोदैः ।। ७५५ ।। स्वामिप्राग्भववर्णनं कुलकरोत्पत्तिः प्रभोर्जन्म चोहादिव्यवहारदर्शनमथो राज्यं व्रतं केवलम् । चक्रित्वं भरतस्य मोक्षगमनं भर्तुः क्रमाच्चक्रिणो यस्मिन् पर्वणि वर्णितं वितनुतात् पर्वाणि सर्वाणि वः ॥७५६॥ इत्याचार्यश्री हेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये प्रथमे पर्वणि मरीचिभव भाविशलाकापुरुष-भगवन्निर्वाण भरतनिर्वाणवर्णनो नाम षष्ठः सर्गः ॥ ६ ॥ समाप्तं च श्रीऋषभखामि भरतचक्रवर्त्तिप्रतिबद्धं प्रथमं पर्व ॥ १ ॥ For Private & Personal Use Only प्रथमं पर्व षष्ठः सर्गः ऋषभजिनभरतचत्रि चरितम् । भरतस्य निर्वाणम् । 1180411 www.jainelibrary.org.

Loading...

Page Navigation
1 ... 406 407 408 409 410