Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
प्रथमं पर्व
त्रिपष्टिशलाका
पुरुषचरिते
॥१७४॥
सर्गः ऋषभजिनभरतचक्रिचरितम् ।
अवेयकमहासीच्च, ग्रीवां तद्रहितामथ । नृपो ददर्श निःश्रीकां, निम्नंगामिव निर्जलाम् ॥ ७२६ ।। हारमुत्तारयामासाऽऽलोकयामास च क्षणात् । वक्षःस्थलं तद्विहीनं, व्योमेव गततारकम् ॥ ७२७॥ केयूरे चाऽमुचद् बाहू, तन्मुक्ती च ददर्श सः । उद्वेष्टितार्द्धलतिकापाशौ सालद्रुमाविव ॥ ७२८ ॥ कङ्कणौ चाऽत्यजत् पाणिमूले ताभ्यां च वर्जिते । निरामलसारकाग्रप्रासादवदुदैवत ॥ ७२९ ॥ अन्यान्यप्यङ्गुलीयानि, तत्याजाऽऽलोकयच्च सः । तद्धीना अङ्गुलीभ्रष्टमणीः फणिफणा इव ॥ ७३०॥ तत्याज पादकटको, ददर्शाऽङ्गी तदुज्झितौ । गलितवर्णवलयौ, राजेभदशनाविव ॥ ७३१॥ इति क्रमेण भरतस्त्यक्तसर्वाङ्गभूषणम् । स्वमपश्यत् गतश्रीकं, शीर्णपर्णमिव द्रुमम् ॥ ७३२ ॥ __ अचिन्तयच्च धिगहो !, वपुषो भूषणादिभिः । श्रीराहायैव कुड्यस्य, पुस्तायैरिख कर्मभिः ॥ ७३३ ॥ अन्तःक्लिन्नस्य विष्ठाद्यैर्मलैः स्रोतोभवैबहिः । चिन्त्यमानं शरीरस्य, किमप्यस्य न शोभनम् ॥ ७३४ ॥ इदं शरीरं कर्पूरकस्तूरीप्रभृतीन्यपि । दूषयत्येव पाथोदपाथांस्यूपेरभृरिव ॥ ७३५॥ विरज्य विषयेभ्यो यैस्तेपे मोक्षफलं तपः । तैरेव फलमेतस्य, जगृहे तत्त्ववेदिभिः ॥ ७३६ ॥ इति चिन्तयतः सम्यगपूर्वकरणक्रमात् । क्षपकश्रेण्यारूढस्य, शुक्लध्यानमुपेयुषः ॥७३७॥ घातिकर्मक्षयादाविरासीत् तस्याऽथ केवलम् । सूर्यप्रकाशो जीमूतपटलापगमादिव ॥ ७३८ ॥
सहसाऽऽसनकम्पोऽभूत, तदानी च दिवस्पतेः । महट्यो महतामृद्धिमपि शंसन्त्यचेतनाः॥ ७३९ ।। भक्त्या तमभ्यगाचेन्द्रो, भक्ता हि प्रतिपत्तिदाः । खामिवत् खामिपुत्रेऽपि, किं पुनः प्राप्तकेवले? ॥७४०॥ १ ग्रीवाभूषणम् । २ नदीम् । * चाऽमुचत् खं ॥ ३ भित्तेः। ४ लेप्यकर्माद्यैः । ५ क्षारभूमिः । तमन्वगा सं २॥5
भरतस्य स्वादर्शगृहान्तः केवलोत्पत्तिः
BASAHAAAAX
॥१७॥
Jain Education Inters
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 404 405 406 407 408 409 410