Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
Jain Education Intern
यथा संसारमत्याक्षीरशेषं परमेश्वर ! । निर्ममोऽपि तथा जातु, मा त्याक्षीर्मानसं मम ॥ ६५३ ॥ आदिनाथमिति स्तुत्वा जिनेन्द्रानपरानपि । नत्वा नत्वेति प्रत्येकमुपश्लोकयति स्म सः || ६५४ ॥
जयाsजित ! जगन्नाथ !, कषायविषयाजित ! | विजयाकुक्षिमाणिक्य !, जितशत्रुनृपात्मज ! ॥ ६५५ ।। जितारिनो ! श्रीसेनाकुक्षिसम्भव ! सम्भव ! | भवव्योमातिक्रमणप्रभाकर ! नमोऽस्तु ते ।। ६५६ ।। सिद्धार्थापूर्वदिक्सूर्य !, संवरान्वयमण्डन ! । विश्वाभिनन्दन ! विभोऽभिनन्दन ! पुनीहि नः ॥ ६५७ ॥ भगवन् ! मङ्गलादेवीमेघमालैकमौक्तिक ! । मेघान्वयावनीमेघ !, सुमते ! भवते नमः ।। ६५८ ॥ खामिन् ! धरधराधीशसरित्पतिनिशाकर! । सुसीमाजाह्नवीपद्म !, पद्मप्रभ ! नमोऽस्तु ते ॥ ६५९ ॥ श्रीसुपार्श्वप्रभो ! पृथ्वीमलयावनिचन्दन ! । श्रीप्रतिष्ठकुलगृहप्रतिष्ठास्तम्भ ! पाहि माम् || ६६० ॥ महसेनान्वयनभश्चन्द्र ! चन्द्रप्रभ ! प्रभो ! भगवन् ! लक्ष्मणाकुक्षिसरसीहंस ! रक्ष नः ॥ ६६१ ॥ श्रीरामानन्दनाराममहीकल्पमहीरुह ! । सुग्रीवसूनो ! सुविधे !, विधेहि शिवमाशु नः ॥ ६६२ ।। नन्दादेवीहदानन्द !, खामिन्! दृढरथात्मज ! | जगदाह्लादशीतांशो !, श्री शीतल ! मुदे भव ||६६३ ।। श्रीविष्णुदेवीतनय !, विष्णुराड्वंशमौक्तिक ! । निःश्रेयसश्रीरमण !, श्रेयांस ! श्रेयसे भव || ६६४॥ जयाविदूरभूरत्न!, वसुपूज्यनृपात्मज ! । वासुपूज्य ! जगत्पूज्य !, विश्राणय शिश्रियम् ॥। ६६५ ।। श्यामाशमीशमीगर्भ !, कृतवर्मनृपात्मज ! । भगवन् ! विमलखामिन् !, विमलीकुरु मे मनः ॥ ६६६ ॥ श्री सिंहसेन भूपालकुलमङ्गलदीपक ! । सुयशः स्वामिनीनोऽनन्ताऽनन्तं सुखं तनु ॥ ६६७ ॥ सुत्रताप्राग्गिरितटीभानो! भानुनृपात्मज ! । श्रीधर्मनाथ ! भगवन्!, धेहि धर्मे धियं मम ॥ ६६८ ॥
For Private & Personal Use Only
अष्टापदप्रासादान्तः स्थितानां जिनानां स्तुतयः ।
www.jainelibrary.org.
Loading... Page Navigation 1 ... 399 400 401 402 403 404 405 406 407 408 409 410