Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 388
________________ प्रथमं पर्व षष्ठः त्रिषष्टि शलाकापुरुषचरिते ॥१६५॥ सगे ऋषभजिनभरतचक्रिचरितम् । समं मुनीनां दशभिः, सहस्रैः प्रत्यपद्यत । चतुर्दशेन तपसा, पादपोपगमं प्रभुः ॥ ४६१ ॥ तस्थिवांसं तथा विश्वनाथं पर्वतपालकाः । आशु विज्ञापयामासुर्गत्वा भरतचक्रिणे ॥ ४६२॥ प्रभोश्चतुर्विधाहारप्रत्याख्यानं निशम्य सः । शोकेन शङ्कनेवान्तःप्रविष्टेन व्यबाध्यत ॥ ४६३ ॥ ततोऽकृशेन संस्पृष्टः, सद्यः शोककृशानुना । तरुः सिमिसिमा विन्दनिवाऽश्रुणि मुमोच सः॥४६४ ॥ सान्तःपुरपरीवारो, दुरासुखपीडितः । प्रतस्थे पादचारेण, प्रत्यष्टापदमार्षभिः ॥ ४६५ ॥ नाजीगणत् कर्करान् स, कर्कशानपि पादयोः । वेद्यते वेदना नैव, हर्षेणेव शुचापि यत् ॥ ४६६॥ अक्षरन् रक्तधाराश्च, पदोः कर्करदूनयोः । आसीच्चालक्तकाङ्केच, तस्याशिन्यासपद्धतिः ॥ ४६७ ॥ अवाजगणदुर्वीशो, जनान् यानोपनायिनः । आरोहणक्षणेनापि, मा भृद् विघ्नो गतेरिति ॥४६८॥ आतपत्रे शिरःस्थेऽपि, तप्ततप्तो जगाम सः। न तापो मानसो जातु, सुधावृष्ट्यापि शाम्यति ॥४६९॥ शुंग्विहस्तो हस्तदातृनपहस्तयते स सः । मार्गे विलगतः शाखिशाखाप्रान्तानिवोच्चकैः ॥ ४७०॥ अग्रेसरान् वेत्रधरानपि पश्चाच्चकार सः । स्यात् तरीव तीरद्रून् , सरिदायामगामिनी ॥४७१॥ पदे पदे स्खलन्तीश्च, वेगाच्चामरधारिणीः । चक्री प्रतीक्षाञ्चके न, चित्तवद् गन्तुमुत्सुकः ॥ ४७२ ॥ उच्छल्योच्छल्य वेगेनोरःस्थलास्फालनमुहुः । विशीर्णमपि नाज्ञासीन्मुक्ताहारं महीपतिः॥४७३॥ प्रभौ गतमनस्कत्वात् , पार्श्वस्थानप्यजूहवत् । भूयः प्रष्टुं स्वामिवात्ता, वेत्रिणा गिरिपालकान् ॥ ४७४॥ नाऽपश्यत् किश्चिदप्यन्यन्नाऽशृणोत् कस्यचिद् वचः। दध्यौ स प्रभुमेवैकं, ध्यानस्थ इव योगवित्॥४७५॥ कीलेन । * प्रतिष्ठेन खंता, खं ॥२ महता। ३ शोकाग्निना । ४ अत्यन्तदुःखपीडितः । ५ कठोरान् । ६ अतितप्तः । ७ शोकेन बिलः । ८ नाविका । । योगिवत् सं १, २॥ ऋषभप्रभोनिर्वाणम् । ॥१६५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410