Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 392
________________ | प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥१६७॥ सर्गः ऋषभजिन| भरतचक्रिचरितम्। धीरो भव धराधीश, विद्ध्यात्मानं यदीशितुः । जगत्रयैकधीरस्य, तनयस्तस्य नन्वसि ॥ ५२०॥ गोत्रवृद्धेनेव वृद्धश्रवसैवं प्रबोधितः । आललम्बे नृपो धैर्य, सहजं शैत्यमम्बुवत् ॥ ५२१॥ अथ स्वाम्यङ्गसंस्कारोपस्कराहरणे द्रुतम् । आदिदेश शुनासीरखिदशानाभियोगिकान् ॥ ५२२॥ ततः सङ्कन्दैनादेशान्नन्दनोद्यानतः क्षणात् । गोशीर्षचन्दनैधांसि, समानिन्युर्दिवौकसः ॥ ५२३ ॥ इन्द्रादेशादथैन्यां ते, खामिदेहस्य हेतवे । वृत्तामारचयामासुश्चितां गोशीर्षचन्दनैः॥५२४ ॥ कृते तथा महर्षीणामिक्ष्वाकुकुर्लजन्मनाम् । दिशि व्यधुर्दक्षिणस्यां, व्यस्राकारां चितां सुराः॥५२५॥ अन्येषामनगाराणां कृते च त्रिदिवौकसः । चतुरस्रां चितां चक्रुरपरस्यां पुनर्दिशि ॥ ५२६ ।। अथ क्षीरोदपाथोधेः, पुष्करावर्त्तकैरिख । देवैरानाययामास, द्रुतं पार्थीसि वासवः ॥ ५२७ ॥ तेन च स्वपयामास, पयसा भगवत्तनुम् । गोशीर्षचन्दनरसैर्विलिलेप च वज्रभृत ॥ ५२८॥ वासवो वासयामास, वाससा हंसलेक्ष्मणा । ततस्तद् देवदूष्येण, शरीरं परमेशितः ॥ ५२९ ॥ सर्वतो भूषयामास, दिव्यैर्माणिक्यभूषणैः । परमेष्ठिशरीरं तत् , त्रिविष्टंपसदग्रणीः ॥ ५३०॥ अन्ये तु देवा अन्येषां, मुनीनामपि तत्क्षणम् । इन्द्रवद् विदधुर्भक्त्या, तत् सर्व स्नपनादिकम् ॥५३१॥ जगत्रय्या रत्नसारैः, पृथक पृथगिवाऽऽहुतैः। सहस्रवाह्याः शिविकास्तिस्रश्चक्रुर्दिवौकसः॥५३२॥ प्रणम्य चरणौ भर्तुर्वपुश्चाऽऽरोप्य मूर्धनि । शिविकायां निचिक्षेप, स्वयमेव पुरन्दरः ॥ ५३३ ॥ वपूंषीक्ष्वाकुवंश्यानामपरस्यां दिवौकसः । शिविकायां शिवपदातिथीनां परिचिक्षिपुः ॥५३४॥ १ इन्द्रेण । २ इन्द्रादेशात् । ३ पूर्वदिशि । * °लजन्मिनाम् खं ॥ ४ जलानि । ५ हंसचिह्नन । ६ इन्द्रः । ऋषभजिननिर्वाणमहोत्सवः। ॥१६७॥ Jain Education International For Private & Personal use only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410