Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 362
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥१५२॥ सर्गः ऋषभजिन| भरतचक्रिचरितम् । शृङ्गाग्रभागविश्रान्तविद्याधरमृगीदृशाम् । वैताब्यक्षुद्रहिमवद्विस्मारणभवान्तरम् ॥ ८४ ॥ आदर्शमिव रोदस्योर्दिशां हासमिवाऽसमम् । ग्रहनक्षत्रनिर्माणमृत्स्नास्थलमिवाऽक्षयम् ॥ ८५॥ मध्यभागसमासीनक्रीडाश्रान्तकुरङ्गकैः । शिखरदर्शितानेकमृगलाञ्छनविभ्रमम् ॥ ८६ ॥ आमुक्तामलसंव्यानमिव निर्झरपतिभिः । उत्पताकमिवोदञ्चदर्ककान्तोपलांशुभिः ॥ ८७॥ तुङ्गनिर्मलशृङ्गाग्रसङ्कान्तेन विवस्वता । मुग्धसिद्धपुरन्ध्रीणां, दत्तोदयगिरिभ्रमम् ॥ ८८॥ अत्यापत्रबहलैः, सन्ततच्छायमतिपैः । मयूरपत्ररचितैरातपत्रैरिवोरुभिः ॥ ८९॥ खेचरीभिाल्यमानेष्वेणपोतेषु कौतुकात् । उत्प्रस्रवमृगीक्षीरसिच्यमानलतावनम् ॥९॥ कदलीपत्रसंव्यानशबरीलास्समीक्षितुम् । श्रेणीकृताक्षिपत्राभिः, सुरस्त्रीभिरधिष्ठितम् ॥ ९१ ॥ रतश्रान्तोरगीपीतदरिद्रितवनानिलम् । वनानिलनटक्रीडाप्रनर्त्तितलतावनम् ॥ ९२ ॥ किन्नरस्त्रीरतारम्भमन्दिरीभूतकन्दरम् । अप्सरोमजनभरोत्तरङ्गितसरोजलम् ॥ ९३ ॥ शाराद्यूतपरैः क्वापि, पानगोष्ठीरतैः क्वचित् । क्वचनाऽऽबद्धपणितैर्यक्षस्तुमुलितोदरम् ॥ ९४ ॥ क्वचिच्छवरनारीभिः, किन्नरीभिः क्वचित् पुनः । क्वचिद् विद्याधरस्त्रीभिः, क्रीडाप्रक्रान्तगीतिकम् ॥१५॥ पक्चद्राक्षाफलोन्मत्तशुकैः क्वाऽपि कृतारवम् । क्वाऽपि चूताङ्कुरोन्मत्तपिकोदाहितपञ्चमम् ॥ ९६॥ क्वचिन्नवविसावादमत्तहंसखरोद्धरम् । सरित्तटोन्मदक्रौञ्चक्रेङ्कारमुखरं क्वचित् ॥९७ ॥ क्वाऽप्यासन्नघनोन्माद्यत्केकिकेकारवाकुलम् । क्वचित् सरस्परिसरत्सारसखरसुन्दरम् ॥ ९८॥ १ द्यावाभूम्योः। २ सूर्येण । ३ वृक्षैः । ४ मृगशिशुषु । ५ पाशफलकद्यूतपरैः। ६ कोलाहलीकृतमध्यम् । अष्टापदः। ॥१५२॥ Jain Education Internation For Private & Personal use only www.jamelibrary.org

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410