Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 383
________________ एचमात्मकुलमदं कुर्वाणेन मरीचिना । लूतयेव पुटं नीचगोत्रं सूत्रितमात्मनः ॥३९॥ पुण्डरीकप्रभृतिभिर्वृतो गणधरैरथ । नाथोऽप्यचालीत प्रघुनन्, विहारव्याजतो महीम् ॥ ३९१॥ कृपया पुत्रवद् धर्मकौशलं कौशलान् नयन् । तपस्यमुग्धान् मगधान्, कुर्वन् परिचितानिव ।। ३९२ ॥ काशीन विकाशयन् पद्मकोशानिव दिवाकरः । आनन्दयन् दशार्णाश्चाऽर्णवानिव निशाकरः॥३९३ ॥ देशनासुधया चेदींश्चतयन् मूञ्छितानिव । मालवैर्मालयन धर्मधुरां वत्सतरैरिव ॥ ३९४ ॥ कुर्वन् पापविपन्नाशानिर्जरानिव गूर्जरान् । सौराष्ट्रान् पटयन् वैद्य, इव शत्रुञ्जयं ययौ ।। ३९५॥ [पञ्चभिः कुलकम् ] विदेशमिव वैताढ्यं, क्वचिद् रूप्यशिलाचयैः । स्वर्णग्रावोच्चयैः क्वापि, मेरोस्तटमिवाऽऽहृतम् ॥३९६॥ क्वचिच्च रत्नखानीभी, रत्नाचलमिवाऽपरम् । क्वाऽप्यौषधीभिर्हिमाद्रिमिव स्थानान्तरस्थितम् ॥ ३९७ ॥ आमुक्तचोलकमिवाऽसक्तसंसक्तवारिदैः । स्कन्धावलम्बिसंव्यानमिव निर्झरवारिभिः ॥ ३९८ ॥ शिरोऽभ्यर्थजुषा सूर्येणोत्किरीटमिवाऽहनि । नक्तं च चन्दनरसतिलकाङ्कमिवेन्दुना ॥ ३९९ ॥ सहस्रमूर्द्धानमिव, शृङ्गैर्गगनरोधिभिः । अनेकदोर्दण्डमिव, तुङ्गैस्तालमहीरुहैः॥ ४०॥ नालिकेरीवनेषूच्चैः, पाकपिङ्गासु लुम्बिषु । निजापत्यभ्रमाद् वेगोत्पतत्प्लवगसङ्कलम् ॥ ४०१॥ चूतावचायसक्तानां, सौराष्ट्रहरिणीदृशाम् । आकर्ण्यमानमधुरगीतिकर्णितैर्मृगैः ॥ ४०२॥ १“करोलियो" इति भाषायाम् । २ पवित्रीकुर्वन् । ३ पापविपत्तिविनाशात् । ४ देवानिव । ५ फलगुच्छेषु । ६ आम्रावचयनासक्तानाम् । * मुत्कर्णकैz खंता, सं १ ॥ ONESCOCALORAMACREC ENE त्रिषष्टि. २८ Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410