Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
त्रिषष्टिशलाकापुरुषचरिते
॥१५६॥
SCREDUCAUGUSUM
अवग्रहः।
एवं निषिद्धो भोगेषु, स्वामिना भरतेश्वरः। भृयो विचिन्तयामास, सानुतापेन चेतसा ॥ १९७॥
प्रथमं पर्व यदि तावदमी त्यक्तसङ्गा भोगान् न भुञ्जते । तथापि तावदाहारं, भोक्ष्यन्ते प्राणधारणम् ॥ १९८॥18 एवं विचिन्त्य शकटशतैः पञ्चभिरुच्चकैः । आनाय्याऽऽहारमनुजान, न्यमन्त्रयत् स पूर्ववत् ॥ १९९॥ सर्गः खामी भूयोऽप्युवाचैवमन्नादि भरतेश्वर ! । आधाकर्माऽऽहृतं जातु, यतीनां न हि कल्पते ॥२०॥
1 ऋषभजिनएवं निराकृतो भूयोऽप्यकृताकारितेन सः । अनेनाऽऽमत्रयाञ्चके, शोभते सर्वमार्जवे ।। २०१॥
भरतचक्रिराजेन्द्र ! राजपिण्डोऽपि, महर्षीणां न कल्पते । एवं भूयो निराचक्रे, चक्रभृद् धर्मचक्रिणा ॥ २०२ ॥ चरितम् । स्वामिना प्रतिषिद्धोऽस्मि, सर्वथेति महीयसा । अद्यताऽनुतापेन, राहुणेव निशाकरः ॥ २०३॥ उपलक्ष्य विलक्षत्वं, सहस्राक्षः क्षमापतेः । पप्रच्छ स्वामिनमिति, कतिधा स्यादवग्रहः ॥२०४॥ स्वाम्यपि व्याजहारैवं, पञ्चधा स्यादवग्रहः । इन्द्रचक्रिनृपागारिसाधुसम्बन्धिभेदतः ॥ २०५॥ उत्तरेणोत्तरेणैषां, पूर्वः पूर्वः प्रवाध्यते । विधिः परोक्तो बलवान , यत पूर्वोक्तपरोक्तयोः॥२०६॥ शकोऽप्यूचेऽवग्रहे मे, साधवो विहरन्ति ये । तदमीयां मया देवानुजज्ञेऽवग्रहो निजः ॥२०७॥ इत्युदित्वा स्वामिपादान , वन्दित्वाऽवस्थिते हेरौ । एवं सञ्चिन्तयामास, भूयोऽपि भरतेश्वरः॥२०८॥ एभिर्मदीयं मुनिभिर्यद्यप्यन्नादि नाऽऽदृतम् । अवग्रहानुज्ञयाऽद्य, कृतार्थः स्यां तथाऽप्यहम् ॥२०९ ॥ सम्प्रधार्येति हृदये, हृदयालुर्महीपतिः । शक्रवत् खामिपादाग्रेऽन्वज्ञासीत् स्वमवग्रहम् ॥ २१ ॥
॥१५६॥ सब्रह्मचारिणमिवेत्यपृच्छद् वासवं च सः । मया कि कार्यममुना, भक्तपानादिनाऽधुना? ॥ २११ ॥ १ पश्चात्तापसहितेन । २ सरलत्वे ।३ तीर्थकरेण । ४ इन्द्रः। ५ इन्द्रे ।
MSMSK
Jain Education Internal
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410