Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
प्रथमं पर्व
त्रिपष्टिशलाकापुरुषचरिते
सर्गः ऋषभजिनभरतचक्रि
॥१५५॥
चरितम् ।
हर्षत्वराभ्यां युग्मिभ्यामिव कल्पद्रन्वितः । सान्तःपुरपरीवारः, सोऽगादष्टापदं क्षणात् ॥ १६९॥
[त्रिभिर्विशेषकम् ] सोऽवरुह्य गजात् तस्मादारुरोह महागिरिम् । गृहस्थधर्मादुत्तुङ्गं, चारित्रमिव संयमी ॥ १७० ॥ उदग्द्वारेण समवसरणं प्रविवेश सः । प्रभुं ददर्श चाऽऽनन्दकन्दलोद्गमवारिदम् ॥ १७१॥ त्रिश्च प्रदक्षिणां कृत्वा, नत्वा च चरणौ प्रभोः । बद्धाञ्जलिः शिरस्येवमारेमे भरतः स्तुतिम् ॥ १७२॥
कुम्भैानमिवाऽम्भोधेः, स्तवनं मादृशैस्तव । स्तोष्यामि तदपि स्वामिन् !, भक्त्या ह्यस्मि निरङ्कशः।।१७३॥ त्वदाश्रितास्त्वया तुल्या, भवन्ति भविनः प्रभो!। यान्ति दीपस्य सम्पर्काद्, वर्त्तयोऽपि हि दीपताम् ॥१७४॥ माद्यदिन्द्रियदन्तीन्द्रामदीकरणभेषजम् । तव स्वामिन् ! विजयते, शासनं मार्गशासनम् ॥ १७५ ॥ हत्वा घातीनि कर्माणि, शेषकर्माण्युपेक्षसे । भुवनानुग्रहायैव, मन्ये त्रिभुवनेश्वर ! ॥ १७६ ॥ पादलग्नास्तव विभो, लङ्घन्ते भविनो भवम् । उदन्वन्तं पक्षिराजपक्षमध्यगता इव ॥ १७७ ॥ जयत्यनन्तकल्याणदुमोल्लासनदोहदम् । विश्वमोहमहानिद्राप्रत्यूषं दर्शनं तव ॥ १७८ ॥ त्वत्पदाम्भोजसंस्पर्शाद, दीयते कर्म देहिनाम् । इन्दोमुंदुभिरप्युर्दन्तिदन्ताः स्फुटन्ति हि ॥ १७९॥ वृष्टिर्वारिधरस्येव, मृगाङ्कस्येव चन्द्रिका । जगन्नाथ ! प्रसादस्ते, सर्वसाधारणः खलु ॥ १८ ॥
एवं जगत्पति स्तुत्वा, नत्वा च भरतेश्वरः । निषसाद हरेः पृष्ठे, सामानिक इवाऽमरः ॥ १८१॥ दिवौकसां पृष्ठतश्च, निषेदुरपरे नराः । नराणां पृष्ठतो नार्य, ऊर्द्धा एवाऽवतस्थिरे ॥ १८२ ॥ १ समुद्रम् । २ रश्मिभिः।
ऋषभस्तुतिः।
॥१५५॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410