Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 374
________________ प्रथम पर्व त्रिषष्टिशलाकापुरुषचरिते सर्गः ॥१५८॥ ऋषभजिनभरतचक्रिचरितम्। -- इतश्च भरतस्तस्थौ, दिवसानतिवाहयन् । श्राद्धदानैः कामकेल्या, विनोदैरपरैरपि ॥ २५७ ॥ अवनि पावयन् पादैर्गगनं चन्द्रमा इव । अन्येधुर्भगवानागादष्टापदमहागिरिम् ॥२५८॥ सद्यश्च तत्र समवसरणे निर्मिते सुरैः । आसाञ्चक्रे जगन्नाथो, विदधे धर्मदेशनाम् ॥ २५९॥ तथास्थितो जगत्स्वामी, समेत्याऽऽयुक्तपूरुषैः । शशंसे भरतेशाय, त्वरितैरनिलैरिव ॥ २६॥ पूर्वप्रमाणं तेभ्योऽदाद्, भरतः पारितोषिकम् । दिने दिने कल्पतरुर्ददानो न हि हीयते ॥ २६१ ॥ *अष्टापदे च समवसृतं स्वामिनमेत्य सः । प्रदक्षिणीकृत्य नमस्कृत्य चक्रीति तुष्टुवे ॥२६२॥ त्वत्प्रभावात् स्तवीमि त्वामप्राज्ञोऽपि जगत्पते । शशिनं पश्यतां दृष्टिमन्दापि हि पट्टयते ॥२६३॥ मोहान्धकारनिर्मग्नजगदालोकदीपक !। आकाशवदनन्तं ते, स्वामिन् ! जयति केवलम् ।। २६४ ॥ प्रमादनिद्रामन्नानां, नाथ ! कार्येण मादृशाम् । एवं गतागतानि त्वं, करोष्यर्क इवाऽसकृत् ।। २६५ ॥ जन्मलक्षार्जितं कर्म, त्वदालोकाद् विलीयते । कालेन दृषैदीभूतमप्याज्यं वह्निना द्रवेत् ॥ २६६ ॥ एकान्तसुषमातोऽपि, साध्वी सुषमदुःषमा । यत्र कल्पद्रुमेभ्यस्त्वं, विशिष्टफलदोऽभवः ॥२६७ ॥ . समस्तभुवनेशेदं, भुवनं भूषितं त्वया । राज्ञा पुरीव ग्रामेभ्यो, भुवनेभ्यः प्रकृष्यते ॥ २६८ ॥ पिता माता गुरुः स्वामी, यत् सर्वेऽपि न कुर्वते । एकोऽप्यनेकीभूयेव, त्वं हितं विदधासि तत् ॥२६९॥ निशा निशाकरेणेव, हंसेनेव महासरः । वदनं तिलकेनेव, शोभते भुवनं त्वया ॥ २७० ॥ इति स्तुत्वा नमस्कृत्य, भगवन्तं यथाविधि । निषसाद यथास्थानं, विनयी भरतेश्वरः ॥ २७१ ॥ १ नियुक्तपुरुषैः । * इमौ द्वौ २६२,२६३ तमौ श्लोको खंपुस्तके पतितौ । २ समर्था भवति । ३ स्त्यानीभूतम् । ४ घृतम् । |॥१५८॥ Jain Education in For Private & Personal use only PIN www.jainelibrary.org

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410