Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 320
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते पञ्चमः सर्गः ॥१३॥ ऋषभजिनभरतचक्रिचरितम् । तत्र सैन्ये वीरमानी, काहलावादकोऽप्यभृत् । सर्वेऽपि मणिताभाजः, कर्करा अपि रोहणे ॥ २९३ ॥ महामाण्डलिकच्छत्रमण्डलैरिन्दुपाण्डुभिः । पुण्डरीकमयीव द्यौस्तदानीं समजायत ॥ २९४ ॥ ययौ बाहुबलिः पश्यन् , प्रत्येकमपि भूभुजः । भुजानिव निजानुच्चैर्मन्यमानो महौजसः॥ २९५ ॥ भुवं भारैरनीकानां, जयतूर्यस्वैर्दिवम् । आस्फोटयदिवोदामैत्रजन् बाहुबलिः पथि ॥ २९६ ॥ खदेशसीम्नि दूरेऽपि, शीघ्र बाहुबलिययौ । वायुतोऽपि भृशायन्ते, समरोत्कण्ठिताः खलु ॥२९७ ॥ गङ्गातटे बाहुबलिः, स्कन्धावारं न्यवेशयत् । नात्यासन्ने नातिदूरे, शिविराद् भरतेशितुः ॥२९८ ॥ प्रातयुद्धोत्सवायाऽथ, मागधैर्ऋषभात्मजौ । निमन्त्रयामासतुस्तावन्योऽन्यमतिथी इव ॥ २९९ ॥ ____ अथ बाहुबलिनक्तं, राजकानुमतं सुतम् । चके सेनापति सिंहरथं सिंहमिवौजसा ॥३०॥ मूर्ध्नि पट्टद्विपस्येव, रणपट्टोऽस्य भूभुजा । खयं न्यवेशि सौवर्णः, प्रताप इव भासुरः ॥३०१॥ स राजानं नमस्कृत्य, लब्धया रणशिक्षया । भुवेव प्राप्तया हृष्टो, ययावावासमात्मनः ॥३०२॥ राजा युद्धार्थमादिश्याऽन्यानपि व्यसृजन्नृपान् । स्वयं रणार्थिनां तेषां, सत्कारः स्वामिशासनम् ॥३०३॥ ___ कुमारनृपसामन्तसम्मतां भरतोऽपि हि । रणदीक्षां सुषेणस्य, ददावाचार्यवर्यवत् ॥ ३०४॥ *सिद्धिमत्रमिवाऽऽदाय, सुषेणः स्वामिशासनम् । चक्रवाक इव प्रातः, काम्यन् निजगृहं ययौ ॥३०५॥ कुमारान् बद्धमुकुटान् , सामन्तानितरानपि । आहृय भरताधीशः, समरायैवमन्वशात् ॥ ३०६॥ सेनापतिः सुषेणोऽयं, रणे मदनुजन्मनः । अप्रमत्तैरहमिवाऽनुगम्यो हे महौजसः!॥३०७॥ १ कांस्याख्यवाद्यविशेषः। २ रोहणाचले। ३ चारणैः। ४ रात्रौ । * सिद्धम सं१, खं ॥ भरत-बाहुबलियुद्धम् । ॥१३॥ Jan Education International For Private & Personal Use Only Twww.jainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410