Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 333
________________ PUSANTARI O S चिरं जय चिरं नन्द, वृषभस्वामिनन्दन! । जगन्नेत्रचकोराणामानन्दैकनिशाकर !॥ ४७७॥ अम्भोधिरिव मर्यादां, नोल्लङ्घन्यसि जातुचित् । विभेष्यवर्णवादाच, समरादिव कातरः॥ ४७८॥ निजसम्पत्स्वनुत्सेकी, परसम्पत्स्वमत्सरी । विनेता दुर्विनीतानां, विनीतश्च गुरुष्वपि ॥ ४७९ ॥ विश्वाभयकृतो देवस्याऽनुरूपस्त्वमात्मजः । उच्छेदायाऽपरस्यापि, नाभ्ययुक्था मनागपि ॥ ४८०॥ तत् किं ते भ्रातरि गुरावारम्भोऽयं भयङ्करः । त्वत्ता-सम्भाव्यते नैष, पञ्चत्वममृतादिव ॥ ४८१॥ इयत्यपि गते कार्य, न विनष्टं मनागपि । तद्रणारम्भसंरम्भ, खलमैत्रीमिव त्यज ॥ ४८२ ॥ सम्पयरयाद् वीरान , निवारय नरेश्वर ! । निजाज्ञया प्रसरतो, मन्त्रेणेव महोरगान् ॥ ४८३॥ भरते भ्रातरि गुरौ, गत्वा भव वशंवदः । एवं च श्लाघ्यसेऽत्यन्तं, शक्तो विनयभागिति ॥ ४८४॥ तदिदं भरतक्षेत्रं, पट्खण्डं भरतार्जितम् । मुख स्वोपार्जितमिव, युवयोहि किमन्तरम् ॥ ४८५॥ | - इत्युदित्वा विरतेषु, तेषु वृष्ट्वा घनेष्विव । एवं बाहुबलिः साऽऽह, सित्वा गम्भीरया गिरा ॥४८६॥ आवयोर्विग्रहे हेतुमज्ञात्वा परमार्थतः । निजस्वच्छतया यूयमेवं वदथ हे सुराः!॥ ४८७ ॥ तातभक्ताः सदा यूयमावां तातस्य चाऽऽत्मजौ । इति सम्बन्धतोऽप्युक्तं, युक्तं युष्माभिरीदृशम् ॥४८॥18 पुरा हि दीक्षासमये, तातोऽर्थिभ्यो हिरण्यवत् । विभज्य देशानसभ्यमदत्त भरताय च ॥ ४८९ ।। वयं सर्वेऽपि तिष्ठामः, सन्तुष्टाः स्वखनीवृता | धनमात्रकृते हन्त !, परदोहं करोति कः? ॥ ४९०॥ असन्तुष्टस्तु भरतो, जग्रसे भरतोदधौ । मत्स्यानिव महामत्स्यो, राज्यान्यखिलभृभुजाम् ॥ ४९१॥ 5 गर्वरहितः । २ नाभियोगमकुरुथाः । ३ मरणम् । ४ युद्धवेगात् । ७ निजहृदयनैर्मल्येन । ६ स्वस्वदेशेन । ७ मरतक्षेत्रसमुद्रे । For Private & Personal use only RECHE Jain Education Internal www.jainelibrary.org.

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410