Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 318
________________ त्रिषष्टि शलाकापुरुषचरिते ॥१३॥ सर्गः नादैः प्रयाणतूर्याणां, सर्वसैन्यान्यथाऽमिलन् । समहस्तकनिषैरिव सङ्गीतकारिणः ॥ २६५॥ | प्रथमं पर्व नरेन्द्रमत्रिसामन्तचमूपैः परिवारितः । अनेकमूर्तिर्भूत्वेव, नगर्या निर्ययौ नृपः ॥ २६६ ॥ पञ्चमः __अथ यक्षसहस्रेणाधिष्ठितं भरतेशितुः । अभूत् सेनापतिरिव, चक्ररत्नं पुरस्सरम् ॥२६७ ॥ राज्ञः प्रयाणपिशुनाः, पांशुपूराश्चमूत्थिताः । दूरमाशु प्रससृपुरपसा इव द्विषाम् ॥ २६८ ॥ ऋषभजिनतदा प्रचलितैस्तस्य, लक्षसङ्खथैर्मतङ्गजैः । अलक्ष्यन्त गजोत्पत्तिभूमयो निर्गजा इव ।। २६९ ॥ भरतचक्रिचलद्भिस्तस्य तुरगैः, स्सन्द सरैर्मयैः । निर्वाहनमभृन्मन्ये, सर्वमन्यन्महीतलम् ॥ २७॥ चरितम् । पादातं पश्यतां तस्य, बभौ नरमयं जगत् । अम्भोधिं वीक्षमाणानामम्भोमयमिवाऽखिलम् ॥ २७१ ॥ साधितं भरतक्षेत्रं, क्षेत्रमेकमिवाऽमुना । पूर्वाणीव मुनिः प्राप, रत्नान्येष चतुर्दश ॥ २७२ ॥ भरत-बाहुआयुक्ता इव निधयोऽस्याऽभूवन वशगा नव । एवं सति कुतो हेतोः, क्व वा प्रास्थित पार्थिवः ॥२७३॥18॥ | बलियुद्धम् । यदृच्छया गच्छति वा, खदेशान् वैष वीक्षितुम् । द्विषत्साधनहेतुस्तच्चक्रमग्रे प्रयाति किम् ? ॥ २७४॥ ध्रुवं दिगनुमानेन, याति बाहुबलिं प्रति । अहो ! अखण्डप्रसराः, कपाया महतामपि ॥ २७५ ॥ स तावच्छ्यते देवासुरैरपि सुदुर्जयः । तं जिगीपुरसौ मेरुमङ्गुल्योद्धर्तुमिच्छति ॥ २७६ ॥ जितोऽनुजोऽनुजेनाऽपि, जित इत्ययशो महत् । महीपतेरुभयथाऽप्यत्र नूनं भविष्यति ॥ २७७ ॥ इति प्रवादा लोकानां, ग्रामे ग्रामे पुरे पुरे । मार्गे मागें च भूपस्य, गच्छतो जज्ञिरे चिरम् ॥ २७८ ॥ ॥१३०॥ [ सप्तभिः कुलकम् ] *मन्तैश्चमू सं २, भा॥ प्रयाणसूचकाः। २ गुप्तचराः। ३ पदातीनां समूहम् । Jain Education Intern For Private Person Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410