Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 297
________________ पुत्रान् प्रति अङ्गारकारक दृष्टान्तेन प्रभोरुपदेशः, तेषां दीक्षा च। वत्साः ! पुरुषवीरैर्हि, पुरुषव्रतधारिभिः । योद्धव्यं वैरिवर्गेणाऽनर्गलं द्रोहकारिणा ॥ ८२८ ॥ रागो द्वेषश्च मोहश्च, कषायाश्चेति वैरिणः । अनर्थदायिनः पुंसां, जन्मान्तरशतेष्वपि ॥ ८२९ ॥ रागो हि सद्गतौ पुंसामायसी पादशृङ्खला । द्वेषश्च नरकावासनिवासप्रतिभूली ॥ ८३० ॥ मोहो भवार्णवावर्त्तप्रक्षेपणपणो नृणाम् । कषायाः स्वाश्रयानेव, दहन्ति दहना इव ॥ ८३१॥ अनपायमयैस्तैस्तैरुपायास्त्रेनिरन्तरम् । युद्धा युद्धा विजेतव्यास्तदमी वैरिणो नृभिः ॥ ८३२ ॥ सेवाऽपि हि विधातव्या, धर्मस्यैवैकतायिनः । तच्छाश्वतानन्दमयं, पदमीपत्करं यया ॥ ८३३ ॥ अनेकयोनिसम्पातानन्तबाधानिबन्धनम् । अभिमानफलैवेयं, राज्यश्रीः सापि नश्वरी ॥ ८३४ ॥ किं च या स्वःसुखैस्तृष्णा, नाऽत्रुट्यत् प्राग्भवेषु वः। साऽङ्गारकारकस्येव, मर्त्य भोगैः कथं त्रुटेत?॥८३५॥ ___ अङ्गारकारकः कश्चिदादाय पयसो दृतिम् । जगाम कर्तुमगारानरण्ये रीणवारिणि ॥ ८३६ ॥ सोऽङ्गारानलसन्तापान्मध्याह्नातपपोपितात् । उद्भूतया तृषाऽऽक्रान्तः, सर्व दृतिपयः पपौ ॥ ८३७॥ तेनाऽप्यच्छिन्नतृष्णः सन् , सुप्तः स्वमे गृहं गतः । आलूकलसनन्दानामुदकान्यभितोऽप्यपात् ॥ ८३८॥ तजलैरप्यशान्तायां, तृष्णायामग्नितैलवत् । वापीकूपतडागानि, पायं पायमशोषयत् ॥ ८३९ ॥ तथैव तृषितोऽथाऽपात्, सरितः सरितांपतीन् । न च तस तृषाऽत्रुट्यनारकस्येव वेदना ॥ ८४०॥ मरुकूपे ततो यातः, कुशपूलं स रज्जुभिः । बद्धा चिक्षेप पयसे, किमातः कुरुते नहि ? ॥ ८४१॥ लोहमयी। २ प्रतिनिधिः। ३ ग्लहः। नित्यानन्दमयम् । ५ शुष्कजले। ६ जलपात्रभेदाः। ७दर्भपूलम् ।। Jan Education Interna For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410