Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सो इंदिए णं भंते ! केवइयं बाहलेणं पएणते ? गोयमा! अंगुलस्स असंखेअभागे बाहलेणं पएणते ? एवं जाव -फासिदिए ( पञ्चानामपि इन्द्रियाणां समानं बाहन्यं -स्थौल्यम् .)
(अत्र आक्षेप-परिहारौ) " यदि अंगुलस्य असंख्येयभागो बाहल्यं स्पर्शनेन्द्रियस्य ततः कथं खड्ग-चरिकादि-अभिघाते अन्तः शरीरस्य वेदनानुभवः ? (इत्याक्षेपः). त्वगिन्द्रियस्य विषयः शीतादयः स्पर्शा:-यथा चक्षुषो रूपम् , गन्धो घ्राणस्य. न च खड्ग-क्षु. रिकादि-अभिघाते अन्तः शरीरस्य शीतादिस्पर्शवेदनमस्ति. किन्तु केवलम् दुःखवेदनम् . तच्च दुःखवेदनमात्मा सकलेनापि शरीरेण अनुभवति-न केवलं त्वगिन्द्रियेण ज्वरादिवेदनवत्ततो न कश्चिद्दोषः" ( इति परिहारः ). ( पुनरपि )-" अथ शीतलपानकादियाने अन्तः शीतस्पर्शवेदनापि अनुभूयते, ततः कथं सा घटामटाट्यते ? ( इत्याक्षेपः ) इह त्वगिन्द्रियं सर्वत्रापि प्रदेशपर्यन्तवर्ति विद्यते तथा चाह मूलटीकाकारःसर्वप्रदेशपर्यन्तवर्तित्वात् त्वचोऽभ्यन्तरेऽपि शुषिरस्य उपरि त्वगिन्द्रियस्य भावाद् उपपद्यते अन्तः शीतस्पर्शवेदनानुभवः "
इन्द्रियाणां पृथुता
सोतिदिए णं भंते ! केवइयं पोहत्तेणं ? गोयमा ! अंगुलस्स असंखेजभागे पोहत्तेणं, एवं चक्खिदिए वि, घाणिंदिए वि, जिभिदिए णं पुच्छा ? गोयमा ! अंगुलपुहुत्तेणं पएणत्ते. फासिदिए णं पुच्छा ? गोयमा ! सरीरप्पमाणमेत्ते पोहत्तेणं पन्नत्ते."
इन्द्रियाणां कियत्परमाणुमयत्वम्
For Private And Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92