Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth

View full book text
Previous | Next

Page 70
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५६ I व्यञ्जनार्थयोरेवंभूतः । सर्वत्र नयेषु श्रन्योऽन्यापेक्षाप्राहित्वमिति पूरणीयम् । अत्र विशेषतो नयविवरणं नयर हस्यादि ग्रन्थेभ्योऽवगन्तव्यम् । ॥ इति जीवतत्त्वम् ॥ जडताशा लिन उपयोगशून्या अजीवाः ॥ ३३ ॥ Acharya Shri Kailassagarsuri Gyanmandir उपयोगशून्यत्वे सति जडत्ववत्त्वमजीवलक्षणम् । उपयोगशून्यत्वं नाम उपयोगात्यन्ताभाववच्चम् तेन सुषुप्तिकाला - वच्छेदेनोपयोगध्वंसप्रागभाववत्यपि जीवे नातिप्रसङ्गः, इति शेषं स्पष्टम् । तत्संज्ञा भेदप्रदर्शनार्थमाह ते धर्मा-धर्मा-कांश-काल- पुद्गलाः पञ्च ॥ ३४ ॥ जीवद्रव्यसहिता ह्येते द्रव्यपदभाजो भवन्ति द्रव्यलक्षणं तु गुणवत्वं पर्य्यायवत्त्वं वेति । द्रव्यं द्रव्यान्तराद् येन विशिष्यते स गुणः । तेषां विकाराः विशेषात्मना भिद्यमाना पर्यायाः । पञ्चानामजीवानां क्रमशः लक्षयितुमुपक्रमते, केवलधर्मपदेनाऽदृष्टग्रहणं मा जायतामतोऽस्तिकाययुतं प्रभूतप्रदेशरूपम् धर्मास्तिकाय पदवाच्यं द्रव्यं लक्षयति ―――――― मेयो धर्मास्तिकायः ॥ ३५ ॥ अमूर्ताऽसंख्येयप्रदेशशाली गत्युपग्रहकार्यानु आत्मन्यतिवारणाय विशेष्यम् । चरणनिष्ठबलादावतिप्रसङ्गवारणाय शान्यन्तं विशेषणम् । पूर्वोक्तहेतुकमधर्मास्तिकायारव्यं द्रव्यं निरूपयति- For Private And Personal Use Only

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92