Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth

View full book text
Previous | Next

Page 83
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२ प्रामाणिकानां विरोधोत्थानम्-प्रामाणिकैः प्रमाणतत्त्वे परिगृहीते एव एतानि तत्र समायान्ति-इति अवदद्भिरपि तैः तानि स्वीकृतप्रायाण्येव. तथा “आत्म-शरीर-इन्द्रिया-ऽर्थ-बुद्धि-मनः-प्रत्ति-दोष-प्रेत्यभाव-फल-दुःख-अपवर्गभेदेन द्वादशविधं तत्" इति प्रमेयं प्रणिमिमानः ऋषिवरो गौतमोऽपि न जैनी प्रमेयवादरीति विरोधयति केवलमत्र तयोर्भाषाभेद एव विरोधकारणं प्रतिभाति । एवं गौतमीये मोक्षस्वरूपव्याख्यानेऽपि न जैनानां विरोधलवोऽपि । तथाहि-"निरन्तरशास्त्राभ्यासात् कस्यचित् पुंसस्तत्त्वज्ञानं जायते- तेन च मिथ्याज्ञाननिवृत्तिर्विधीयते, तस्य निवृत्तौ तत्कार्यभूता रागादयो निवर्तन्ते, तदभावे तत्कार्या मनोवाकायप्रवृत्तिावर्तते, तव्यावृत्तौ च धर्मा-ऽधर्मयोरनुत्पत्तिः xxx ततश्च सर्वसंतानोच्छेदाद् मोक्ष इति स्थितम्." तथा" यावदात्मगुणाः सर्वे नोच्छिन्ना वासनादयः । तावदात्यन्तिकी दुःखव्यावृत्तिर्न विकल्प्यते ॥ धर्माऽधर्मनिमित्तो हि संभवः सुखदुःखयोः । मूलभूतौ च तावेव स्तम्भौ संसार समनः ॥ तदुच्छेदे च तत्कार्यशरीराद्यनुपप्लवात् । नात्मनः सुखदुःखे स्तः इत्यसौ मुक्त उच्यते ।। ननु तस्यामवस्थायां कीगाऽऽत्माऽवशिष्यते । स्वरूपैकप्रतिष्ठानः परित्यक्तोऽखिलैर्गुणैः ॥ ऊर्मिषद्कातिगं रूपं तदस्याहर्मनीषिणः । संसारबन्धनाधीनदुःखक्लेशाद्यदूषितम् ।। ( ऊर्मयः काम-क्रोध-मद-गर्व-लोम-दम्भाः )" For Private And Personal Use Only

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92