Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth

View full book text
Previous | Next

Page 88
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ওও " अन्ये व्याख्यानयन्त्येवं समभावप्रसिद्धये । अद्वैतदेशनाशास्त्रे निर्दिष्टा न तु तत्वतः" ) ॥ ८ ॥ (शास्त्रवा० स्त. ८) ब्रह्ममायाप्ररूपकं वेदान्ततस्वम् , योगदर्शनमूचितं श्रीयो. गिप्रवरपतञ्जलिमतम् , भूतवादेन च संसारासारता समर्थयद् भगवतो वृहस्पतेः मतं च समन्वयं संगमनीयमिति । ___ उपर्युक्तरीत्या षणामपि दर्शनानां परस्परविरुद्धत्वे समूलकार्ष कषिते श्वेताम्बर-दिगम्बर-स्थानकवासिप्रभृतिसम्प्रदायसव्वे तसंति दण्डस्स सब्वे भायंति मच्चुनो । अत्तानं उपमं कत्वा न हनेय्य न घातये ॥ १ ॥ ( दण्डवग्ग) अत्तानं चे पियं जा रक्खेय्य नं सुरक्खितं । तिसमजतरं यामं पटिजग्गेय्य पण्डितो ॥ १ ॥ अत्तानमेव पठम पतिरूवे निवेसये । अथऽञमनुसासेय्य न किलिस्सेय्य पण्डितो ॥ २ ॥ अत्ता हि अत्तनो नाथो को हि नाथो परो सिया ?। अत्तना हि सुदंतेन नाथं लभति दुल्लभं ॥ ४ ॥ अत्तना हि कतं पापं अत्तजं अत्तसंभवं । अभिमन्थति दुम्मेधं वजिरं वऽम्हमयं मणि" ॥ ५ ॥ (अत्तवग्ग) इत्यादि धम्मपदगाथागणो भगवतो बुद्धस्य आत्मवादमेव स्थापयन निर्वाणवादिवरेण्यत्वं सूचयति-इति भगवति बुद्धे, तदुपदेशे वा अनात्मवादारोपणं यत् परैः कृतं तत् समूलमेव बौद्धशास्त्रेणैव उन्मूलितमिति दिक्. १ जूयो नमिनाथस्वामिनु स्तवन-“षड् दरिशण जिन अंग भणीजे” इत्यादि(आनंदघन चोवीशी) तथा “ राम कहो रहेमान कहो” ए पद-आश्रमभजनावली). For Private And Personal Use Only

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92