Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रेरणा जड़जा नास्ति वस्तुधर्मो विचार्यताम् ॥ ७४ ।। यदि जीवक्रिया न स्यात् संग्रहो नैव कर्मणः । अतो न सहजो भावो नैव वा जीवधर्मता ॥ ७५ ॥ यदि स्यात केवलोऽसंगः कथं भासेत न त्वयि । तत्त्वतोऽसंग एवास्ति किंतु तनिजबोधने ।। ७६ ।।
[निजबोधने-निजस्वरूपबोधे जाते सति आत्मा तत्त्वतः -असंग एव प्रतीयते इति तत्त्वम् ]
नेश्वरः कोऽपि कर्ताऽस्ति स वै शुद्धस्वभावभाव । यदि वा प्रेरके तत्र मते दोषप्रसङ्गता ।। ७७ ॥ यदाऽऽत्मा वर्तते सौवे स्वभावे तत्करस्तदा।। यदाऽऽत्मा वर्ततेऽसौवे स्वभावेऽतत्करस्तदा ॥ ७ ॥
आक्षेपः--- स्ताद् आत्मा कर्मणः कर्ता किन्तु भोक्ता न युज्यते । किं जानाति जडं कर्म येन तत् फलदं भवेत् ।। ७६ ॥ भवेदीश्वरः फलदस्तदाऽऽत्मा भोगभाग् भवेत् । अप्यैश्वर्यं न युज्येत ईश्वरे फलदे मते ।। ८० ॥
ईश्वरे फलदे मते-स्वीकृते सति ईश्वरस्य ऐश्वर्यमेव न घटामटति ]
असिद्धे चेश्वरे नैव युज्यते जगतः स्थितिः। शुभाऽशुभविपाकानां ततः स्थानं न विद्यते ।। ८१ ॥
परिहारःभावकर्म निजा क्लूप्तिरतश्चेतमरूपता । जीववीर्यस्य स्फूर्तेस्तु लाति कर्मचयं जडम् ।। ८२ ॥
For Private And Personal Use Only

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92